________________
६० ]
श्रीतत्त्वार्थाधिगमसूत्रे
[ प्रशस्तिः
Adalinihdanimlindianimal.lammadhan
Allamaadamiliaadimanabadashamadhana
इति श्रीशासनसम्राट् - सूरिचक्रचक्रवत्ति - तपोगच्छाधिपति - भारतीयभव्यविभूति - महाप्रभावशालि - प्रखण्डब्रह्मतेजोमूत्ति - श्रीकदम्बगिरिप्रमुखानेकप्राचीनतीर्थोद्धारक - श्रीवलभीपुरनरेशाद्यनेकनृपतिप्रतिबोधक - चिरन्तनयुगप्रधानकरूपवचनसिद्धमहापुरुष - सर्वतन्त्रस्वतन्त्र - प्रातःस्मरणीय-परमोपकारि-परमपूज्याचार्यमहाराजाधिराज - श्रीमद्विजयनेमिसूरीश्वराणां दिव्यपट्टालङ्कार - साहित्यसम्राटव्याकरणवाचस्पति - शास्त्रविशारद - कविरत्न - साधिकसप्तलक्षश्लोक प्रमाणनूतनसंस्कृतसाहित्यसर्जक - परमशासनप्रभावक - बालब्रह्मचारि - परमपूज्याचार्यप्रवर श्रीमद्विजयलावण्यसूरीश्वराणां प्रधानपट्टधर - धर्मप्रभावक - शास्त्रविशारदकविदिवाकर - व्याकरणरत्न - स्याद्यन्तरत्नाकराद्यनेक ग्रन्थकारक - बालब्रह्मचारिपरमपूज्याचार्यवर्य श्रीमद् विजयदक्षसूरीश्वराणां सुप्रसिद्धपट्टधर-जैनधर्मदिवाकरतीर्थप्रभावक - राजस्थानदीपक - मरुधरदेशोद्धारक - शास्त्रविशारद-साहित्यरत्नकविभूषण - बालब्रह्मचारि - श्रीमद्विजयसुशीलसूरिणा श्रीतत्त्वार्थाधिगमसूत्रस्य अष्टमोऽध्यायस्योपरि विरचिता 'सुबोधिका टीका' एवं तस्य सरलहिन्दीभाषायां 'विवेचनामृतम्।
dabadiadadlabandidamdamdaddhaddhanandidabadasti