Book Title: Tarkamrutam
Author(s): Jagdish Tarkalankar, Jivankrishna Tarktirth
Publisher: Asiatic Society

View full book text
Previous | Next

Page 39
________________ Shri Mahavir Jain Aradhana Kendra Shri Mahavir Jain Aradhana Kendra www.kobatirth.org www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Acharya Shri Kailassagarsuri Gyanmandir [ ३. ] । विवृतिः ॥ अथ शिष्यबुद्धिवैशद्यार्थ विशेषगुणत्वेन सामान्यगुणत्वेन च गुणान् विभजते रूपरसेत्यादि । तत्र द्रव्यविभाजकोपाधिद्वयसमानाधिकरणवृत्तिगुणवृत्तिजातिमत्त्वं विशेषगुणत्वमित्यन्नम्भठ्ठाः। सामान्यगुणानिर्दिशति संस्थापरिमाणेत्यादि। सामागुणत्वञ्च तादृशजातिभभिन्नत्वे सति गुणत्वमिति ध्येयम् ॥२७॥ ॥ तर्कामृतम् ॥ अथ नित्यगुणाः । जलतेजोवायुपरमाणुनां विशेषगुणाः परमाणुवृत्तिस्थितिस्थापकश्च विभूनां परमाणूनाञ्च कत्वपरिमाणपृथक्त्वानि ईश्वरेच्छाज्ञानकृतयश्चनित्यगुणः ॥२८॥ || विवृतिः ॥ नित्यगुणान्निरूपयितुं प्रतिजानीतेऽथ नित्यगुणा इति । जलतेजोवायुपरमाणूनामिति जलादिद्यणुकादे प्राप्यतयातन्नाशेन तदीयगुणानामपि नाशादनित्यत्वादुक्तं परमाणनामिति । पार्थिवपरमाणोनित्यत्वेऽपि पाकेन तदीयविशेषगुणानां विनाशेनानित्यत्वमिति भावः। जलादिपरमाणुनिष्ठसंयोगमाद्यात्मकसामान्यगुणस्य विभागादिनश्यत्वेनानित्यत्वादुक्तं विशेषेति । यद्यपि जलादिपरमाणुनिष्ठ कात्वाद्यात्मकसामान्यगुणानामपि नित्यत्वमस्त्येव तव्यापि पार्थिवपरमाणुनिष्ठानामप्येतेषां पाकेन विनाशासम्भवान्नित्यत्वादेकोक्त्या परमाणुत्वेन सकलपरमाणुनुद्दिश्य पृथगमिधास्यतीन्यदोषः। एकत्वेत्यादि। द्वित्वादि संख्याया अपेक्षाबुद्धिजन्यत्वेनानित्यत्वादुक्तमेकत्वेति । एकत्वाहीनामेतेषामाश्रयनाशनाश्यत्वनियमादत्राश्रयाणाञ्च नित्यत्वेन नाशासम्भवा. नित्यत्वमितिभावः। जीवेच्छादेः स्वोत्तरोत्पन्नस्वसजातीयगुणनाश्यत्वनियमादुक्तमीश्वरेति । __ अत्र संयोगविभागयोः क्रियादिजन्यत्वान् परत्वापरत्वायोर्बुद्धिविशेषजन्यत्वात् सुखदुःखयोद्धर्माधर्म्म जनितत्वात् द्वषस्य द्विष्टसाधनताज्ञानजनितत्वाद्व गस्य कर्मादिहेतुकत्वाद् भावनाया अनुभवेन धर्माधर्मयोविहितनिषिद्धकर्मभ्यां शब्दस्याभिधातादिना जन्यबुद्ध यादेश्चात्ममनोयोगादिना जानतत्वानित्यत्वं न सम्भवतीति बोध्यम् ॥२८॥ ॥ तर्कामृतम् ॥ अथाप्रत्यक्षगुणणाः। गुरुत्वधर्माधर्मभावनास्थितिस्थापकाः परमाणुह्यणुक वृत्तिगुणा अतीन्द्रियवृत्तिसामान्यगुणात्सरेणो रूपं विहायान्ये गुणा अतीन्द्रियाः ॥२६॥ For Private And Personal Use Only For Private And Personal Use Only

Loading...

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127