Book Title: Tarkamrutam
Author(s): Jagdish Tarkalankar, Jivankrishna Tarktirth
Publisher: Asiatic Society

View full book text
Previous | Next

Page 116
________________ Shri Mahavir Jain Aradhana Kendra Shri Mahavir Jain Aradhana Kendra www.kobatirth.org www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Acharya Shri Kailassagarsuri Gyanmandir [ १०७ ] विशेषणविभक्त निरर्थकत्वपक्ष इत्यर्थः। वाक्यसमासयोरिति । समासोपयोगिविग्रहवाक्य-समस्यमानसमस्तपदयोरित्यर्थः। पर्यायतेति। विभिन्नानुपूर्वीकत्वे सति समानार्थप्रतिपादकतेत्यर्थः। न घटत इति । कुत इत्याकाङक्षानिवृत्तये आह वाक्ये इत्यादि। वाक्येऽभेदस्य संसर्गत्वे बाधकयुक्ति दर्शयत्यमेदस्य पदार्थत्वेनेति । अम्पदोपस्थाप्यार्थत्वे नेत्यर्थः। प्रकारत्वादिति । तथाचाभेदस्य प्रकारतया भानं प्रति विशेष्यवाचकपदोत्तरविभक्तिसमानविशेषणवाचकपदोत्तरविभाक्तयुपस्थाप्यत्वं तन्त्रमितिभावः। न संसर्गत्वमिति। न चैवं "अभेदश्च प्रातिपदिकार्थे स्वसमानविभक्तिकेन स्वाव्यवहितपूर्ववत्तिना च पदेनोपस्थापितस्यैव संसर्गमर्यादया भासते। यथा 'नीलो घटः' 'नीलं घटमानय' इत्यादौ घटादौ नीलादेः" भट्टाचार्य्यवचनविरोध इतिवाच्यं सिद्धान्ते "अभेदस्य संसर्गमर्यादयाभानन्तु समासस्थल एव, तत्र लुप्तविभक्त्यनुसन्धानं विनापि शाब्दबुद्ध रानुभाविकत्वात्" इत्यनेन सन्दर्भेन भट्टाचाय्यैरपि वाक्येऽभेदस्य प्रकारतया भानस्य स्वीकृतत्वात् । विशेष्यपदार्थे विशेषणपदार्थान्वयप्रयोजकस्य प्रकारतया भानासम्भव एव संसर्गमर्यादया भानस्याम्युपेतव्यत्वादिति भावः। नचैतन्नियमो निष्प्रमाणक इति वाच्यं शाब्दबोधे प्रकारतया भानं प्रति वृत्तिज्ञानजन्योपस्थितिविषयत्वस्य प्रयोजकत्वात, आकाङ्क्षा भास्ये च संसर्गे तद्वाधात् । यद्यप्यन्विताभिधानवादिभिर्मोमांसकगुरुभिः संसर्गेऽपि शक्तः स्वीकारादभेदादेः संसर्गमर्यादयाभानमनादेयमेव तथाव्यवश्यक्ल प्ताकाङक्षाभास्यत्वेनैवोपपत्तौ संसर्गे शक्तिकल्पने गौरवेण नैयागिकै स्तेषां मतस्य दूषितत्वान्नानुपपत्तिरिति ध्येयम् ॥ वाक्येऽभेदस्य संसर्गत्वाभावमुपपाद्य समासे तस्य संसर्गत्वमुपपादयितुमाह नोलघटमित्यादाविति । ननु “नोलघटम्" इत्यादौ नीलपदस्य नोलाभेदत्वावच्छिन्ने लक्षणयैव शाब्दबुद्ध रुपपत्तेरभेदस्य संसर्गत्वस्वीकारोऽनतिप्रयोजनक इत्याशङ्कामपनेतुमाह लक्षणाया अस्वीकारेणेति। शक्त्यैव चरितार्थत्वे लक्षणाश्रयणस्यान्याय्यत्वादिति भावः। अतएव "निषादस्थपति याजयेत्' इत्यत्र लक्षणापत्ते न तत्पुरुषः किन्तु कर्मधारय एव लक्षणाभावादिरयुक्तम् । वस्तुतस्त्विदभुपलक्षणं, लुप्तविभक्त्यनुसन्धान विनाप्यन्वयबुद्ध रानुभविकत्वेनेत्यपि बोध्यम् ॥ ननु वाक्यसमासयोः पर्यापतार्थ मणिकृता “राजपुरुष इत्यादौ पूर्व्यपदे षष्ठ्यर्थसम्बन्धे लक्षणा" इत्युक्त न सङ्गच्छते "नोलं घटम्" "नोलघटम्" इत्यादावुक्तरीत्या वाक्यसमासयोरपर्यायत्वस्य दृष्टत्वादित्याह तथाचेति । उक्तकर्मधारये वाक्यसमासयोरप-यत्वे चेत्यर्थः। पर्यायानुरोधेनेति । यथा "राज्ञः पुरुषः" इति वाक्यो षष्ठ्यर्थः सम्बन्धः पुरुषे प्रकारविधयान्वेति तथा "राजपुरुषः" इति समासेऽपि राजपदलक्षितस्य राजसम्बन्धस्य पुरुषे प्रकार For Private And Personal Use Only For Private And Personal Use Only

Loading...

Page Navigation
1 ... 114 115 116 117 118 119 120 121 122 123 124 125 126 127