Book Title: Tarkamrutam
Author(s): Jagdish Tarkalankar, Jivankrishna Tarktirth
Publisher: Asiatic Society

View full book text
Previous | Next

Page 57
________________ Shri Mahavir Jain Aradhana Kendra Shri Mahavir Jain Aradhana Kendra www.kobatirth.org www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Acharya Shri Kailassagarsuri Gyanmandir [ ४८ ] अन्यस्य -: भ्यामुक्तज्ञानाभ्यामेव प्रवृत्त्युपपत्तेर्व्वि शिष्टज्ञानत्वेनाकारणत्वान्नतदनुरोधेनान्यव्ययाख्याति स्वीकारो न युक्त इति भावः । तथाच विवादाध्यासिताः सर्व्वे प्रत्ययाः यथार्थाः प्रत्ययत्वाद् घटादिप्रत्ययवदित्यनुमानेन सर्व्वेषां ज्ञानानां यथार्थत्वस्य सिद्धत्वाद् भ्रमात्मकं विशिष्टज्ञानं नाङ्गीकरणीयमित्याशयेनाह अन्यस्येत्यादि । शुक्तिकायाः, अन्यथा... रजतत्वप्रकारेण यद्भानं तस्य अलीकतया तत्सामग्र, यस्वीकारादित्यर्थः । वस्तुतस्तु सामग्री प्रयोज्यभानस्यान्यथात्वाभावादित्यर्थः । तेन न सिद्धयसिद्धिभ्यां व्याधातः । अन्यथात्वञ्च विसम्वादीच्छादौ प्रसिद्धमित्यदोषः । दण्डादिघटित सामग्रया घटत्वादिविशिष्टप्रसिद्धवस्तुत्पादप्रयोजकत्वाद्रजतत्वविशिष्ट शुक्तेश्चाप्रसिद्धत्वात्तदुत्पादासम्भवात्तत्सामग्री न स्वीक्रियत इति गुरुणामाशयः । न च रजतत्वविशिष्टशुक्तेरप्रसिद्धत्वेऽपि रजतत्वेन शुक्तेर्भाने कि बाधकमिति वाच्यं सन्निकर्ष विरहेण रजतत्वस्य प्रत्यक्षासम्भवात् । किञ्चालौकिकसन्निकर्षानभ्युपगमेनाल - किकप्रत्यक्षस्येव कारणविरहेणानुमित्यादेश्चासम्भवात् । न त्वेवं नेदं रजतमिति - वाधग्रहेऽपि रजतस्मृतिपुरोवत्तिज्ञानयोः सत्त्वासत्ताभ्यां प्रवृत्तिर्ज्जयेतेत्यत श्राह प्रवृत्तिति । स्वतन्त्रत्रेत्यादि । स्वतन्त्र ेण उपस्थितः स्मृतः, य इष्टः -- रजतादिः तद्भेदाग्रहात् - तमेदग्रहामावादित्यर्थः । तथाच नेदं रजतमित्यादाबुपस्थितेष्ट रजतादिभेदग्रहस्य सत्त्वेन प्रवृत्र्यभावः, शुक्तौ रजते वा इदं रजतमिति प्रत्यये तथाविधभेदग्रहामावसत्त्वात्प्रवृत्तिरिति तत्त्वम् । तु नन्वेवं गुरुमते दृष्टभेदाग्रहत्वेन प्रवृत्ति प्रति कारणताया बक्तव्यत्वादवच्छेदकगौरव मतः स्वतन्त्रान्वयव्यतिरेकाभ्यां लाघवतः प्रवृत्ति प्रति बिशिष्टज्ञानत्वेनानुगतकार्य्यकारणभावकल्पने संवादिविसंवादिप्रवृत्त्योनांनुपपत्तिरिति नैयायिकमतमेवसाधीय इत्याशयेनाह नैयायिकमत इति । प्रवर्त्तकमिति । प्रवृत्तित्वावच्छिन्नकार्थ्यतानिरूपितकारणतामित्यर्थ । विशिष्टज्ञानमिति । पुरोर्वात्तिविशेष्यकेष्टतावच्छेदकप्रकारकज्ञानमित्यर्थः । एवञ्च शुक्ताविदं रजतमितिज्ञानस्य रजतत्वाभाववद्विशेष्यकरजतत्वप्रकारकत्वादन्यथाख्यातिरङ्गीकार्य्या इत्यत आह भ्रमः सिध्यतीति । तृतीयं निद्रादृष्टान्तः करणजं स्वप्नं निरूपयितुमाह स्वप्नस्त्विति । निद्वातु योगजधर्मानुगृहीतस्य मनसो निरिन्द्रियप्रदेशावस्थानमिति शिवादित्यः । निरिन्द्रियप्रदेशश्च स्वप्नवहानाड़ी मेध्यानाम्नी । अननुभूतार्थविषयक स्वप्नस्यासिद्धत्वादाहानुभूते त्यादि । न चैवमिन्द्रलोकाभिगमनादिस्वप्नस्यानुपपत्तिरिति वाच्यं तत्र पूर्व्वं विशिष्टेऽनुभवविरहेऽपि विशेष्यविशेषणानुभवस्य खण्डशो धौव्यात्तज्जनितस्मृतिद्वारा तत्तद्विशेष्यांशे तत्तद्विशेषणस्य भ्रमात्मकः स्वप्न इत्यभ्युपगमात् जन्मान्तरीयविशिष्टानुभवस्य कल्पयितुं शक्यत्वाच्च । न च तत्र स्मृतौ किमुद्धोधकं कल्प्यमिति शङ्कां For Private And Personal Use Only For Private And Personal Use Only

Loading...

Page Navigation
1 ... 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127