Book Title: Tarkamrutam
Author(s): Jagdish Tarkalankar, Jivankrishna Tarktirth
Publisher: Asiatic Society

View full book text
Previous | Next

Page 55
________________ Shri Mahavir Jain Aradhana Kendra Shri Mahavir Jain Aradhana Kendra www.kobatirth.org www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Acharya Shri Kailassagarsuri Gyanmandir [ ४६ ] ॥ तर्कामृतम् ॥ 2 अनुभवो द्विविधः प्रमाऽयथार्थश्च । तत्र प्रभा चतुर्व्विधा । सा बक्ष्यते । अयथार्थज्ञानं चतुर्व्विधं - - - संशयो विपर्य्ययः स्वप्नोऽनध्यवसायश्चेति । संशयो यथा - समानधर्मं बद्धर्म्मिज्ञानविशेषादर्शनकोटिद्वयस्मरणैरयं स्थाणुर्व्वा पुरुषो वेतिज्ञानं जन्यते स एव संशयः । बिपर्य्ययस्तु समानधर्म्म वद्धर्म्मिञ्जानविशेषादर्शन ककोटिस्मरणैः शुक्ताविदं रजमितिज्ञानं जन्यते । तत्र गुरुमते इदमित्यनुभवात्मकं ज्ञानं, रजतमिति स्मरणात्मकं तेन ग्रहणस्मरणात्मकं ज्ञानद्वयं नतु रजतत्वविशिष्टज्ञानमिदम्, अन्यथा भासमानसामग्रय सम्भवात् । प्रवृत्तिश्च स्वतन्त्रोपस्थितेष्टभेदाग्रहात् । नैयायिकमते प्रवर्त्तकं विशिष्टज्ञानं तेन भ्रमः सिध्यति । स्वप्नस्त्वनुभूत पदार्थ स्मरणैरदृष्टेन धातुदोषेण च जन्यते अनध्यवसायश्च किञ्चिदितिञ्जानम् विशेषादर्शनाद्भवति । अत्र यद्ययं निर्व्वह्निःस्यान्निद्दमः स्यादितितक विपर्य्ययमध्ये बोध्यः । तत्र नैयायिकमते स्वप्नाध्यवसायौ विपर्य्ययमध्ये प्रविष्टौ, तेन तन्मतेऽयथार्थज्ञाणं संशयोविपय्र्ययश्चेति ॥ २६ ॥ ॥ विवृतिः ॥ अथानुभवं विभजतेऽनुभवोद्विविध इति । प्रमेति भ्रमान्य इत्यर्थः । वस्तुतस्तु निर्व्विकल्पकस्य प्रमात्वोपपत्तये विशेष्यावृत्त्यप्रकारकानुभवत्वरूपं प्रमात्वं बाच्यमिति ध्येयम् । स्मृतिकरणस्य प्रमाणान्तरत्वापत्तिभिया स्मृतेः प्रमात्वेन विभागो नाभिहित इतिभावः । अत्तएव यथार्थानुभवत्वमित्यनुभवत्वघटितप्रमालक्षणमिति नव्याः । वक्ष्यत इति । अथप्रमाकथ्यत इत्यादिनेतिशेषः । अयथार्थ ज्ञानमिति । अयथार्थानुभव इत्यर्थ; स्वप्नादेः स्मृतिरूपताया भाष्यादिविरुद्धत्वान्निर्युक्तिकत्वाच्च । विभजते तच्चतुर्व्विधमिति । अयञ्च विभागः कणादमतेन, नैयायिकमतेन तु स्वप्नाध्यवसाय योर्विपर्य्यं यमध्योऽन्तर्भावस्य वक्ष्यमाणत्वात् । विधाचतुष्टयादिमं संशयं निरूपयति संशयो ययेति । तत्र संशयत्वं न जातिश्चाक्षुषत्वादिना साङ्कर्य्यप्रसङ्गात् किन्तु वक्ष्यमाणज्ञान विशेषत्वरूपम् । उच्चैस्तरत्वस्य स्थाणुपुरुष साधारण्याग्रहे स्थाणुर्व्वेति संशयानुत्पादाह समानधर्म्मवद्धमिर्मज्ञानेति । समानः – विरुद्ध कोटिद्वय सहचरितो योधर्म्मस्तद्वान् यो धम्र्मी तद्विषयक - ज्ञानेत्यर्थः । स्थाणुत्वव्याप्यवक कोटरादिमानयमित्यादिनिश्चयसत्त्वे स्थाणुर्व्वेत्यादिसंशयाजननादाहविशेषादर्शनेति । कोटिव्याप्यवत्त्वस्यानिश्चयेर्थः । स्थाणुत्वपुरुषत्वरूपकोट्योरनुपस्थितत्वे स्थाणुत्वादिकोटिकसंशयासम्भवादाह कोटिद्वयेत्यादि । कोटिद्वयेत्युपलक्षणं, संशयस्य चातुष्कोटिकत्वमते कोटिचतुष्टयस्मृतेराव श्यकत्वात् । For Private And Personal Use Only For Private And Personal Use Only

Loading...

Page Navigation
1 ... 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127