Book Title: Tarkamrutam
Author(s): Jagdish Tarkalankar, Jivankrishna Tarktirth
Publisher: Asiatic Society
View full book text
________________
Shri Mahavir Jain Aradhana Kendra Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org www.kobatirth.org
www.kobatirth.org
Acharya Shri Kailassagarsuri
Acharya Shri Kailassagarsuri Gyanmandir
[ ७७ ] अन्वयथतिरेकिणं निरूपयति यत्र साध्यमित्यादि। केवलव्यतिरेकिण्यति व्याप्तिवारणाय साध्यमिति। केवलान्वयिन्यतिव्याप्तिवारणाय साध्याभाव इति । उभयत्रातिव्याप्तिवारणार्थमन्यत्र ति। पक्षातिरिक्त इति तदर्थः। प्रसिद्ध इति । प्रसिद्धत्वं यथार्थधीविषयत्वम् । तथा च पक्षान्यविशेष्यकयथार्थनिश्चयप्रकारीभूताभावप्रतियोगिसाध्यनिरूपितहेतुत्वमन्वयव्यतिरेकिहेतुत्वमित्यर्थः। अन्वयव्यतिरेकिणमभिनीय दर्शयति यथा पर्वत इत्यादि। प्राचां मते पञ्चरूपविशिष्टहेतोर्यद्गमकत्वं तदन्वयव्यतिरेकिहेतोरेवान्ययोः पञ्चरूपविरहादित्याशयेनाहान्वयव्यतिरेकिणोत्यादि । पञ्चरूपाणि दर्शयतिपक्षवृत्तित्वमित्यादि । विपक्षव्यावृत्तत्वं—विपक्षावृत्तित्वम् । केवलान्वयिनि पञ्चरूपासत्त्वमादर्शयति केवलान्वयिनीत्यादि। विपक्षव्यावृत्तत्वरहितमिति । विपक्षत्वघटकसाध्याभावस्यैवासिद्ध रितिभावः। केवलव्यतिरेकिणि पञ्चरूपासत्त्वं प्रदर्शयति केवलव्यतिरेकिणीति । सपक्षसत्त्वरहितमिति। तत्रत्यपृथिवीत्वरूपहेतोः पक्षमात्रवृत्तित्वादिति ।
पक्षवृत्तित्वमित्यत्र किं पक्षत्वमित्याकाङ क्षायामाह यत्र साध्यसन्देह इति । साध्यसंशयविशेष्यताश्रयः पक्षपदार्थ हत्यर्थः। वस्तुतस्तु निणीते मननविधातात् साध्यसन्देहं विनापि धनजितादिना मेघाद्यनुमानाच्च तादृशेन पक्षपदार्थः किन्तु स्वप्रतियोगिविशेष्यत्वसम्बन्धेन प्रोक्तपक्षताश्रयत्वमेव पक्षपदप्रवृत्तिनिमित्तं बोध्यम् । सपक्षत्वं निर्वक्ति यत्र साध्यनिश्चय इति। साध्यतावच्छेदकसम्बन्धावच्छिन्नसाध्यप्रकारकयथार्थ निर्णयविशेष्यत्वं सपक्षत्वमित्यर्थः। तेन कालिकादिसंसर्गको यः साध्यनिश्चयो यो वा साध्यतावच्छेदकसम्बन्धेन भूमात्मकः साध्यनिश्चयस्तन्नद्विशेष्योभूतह्रदादिनिरूपितवृत्तित्वविरहान्न धूमादिरूपान्ववयव्यतिरेकिणः सपक्षसत्त्वहानिः । विपक्षत्वं निरूपयति यत्र साध्याभावनिश्चय इति । साध्यतावच्छेदकसम्बन्धावच्छिन्नप्रतियोगिताकसाध्याभावप्रकारकयथार्थ निश्चयविशेष्यत्वं विपक्षत्वमित्यर्थः। तेन समवायसम्बन्धावच्छिन्नवह न्यभावप्रकारको यो निश्चयो यो वा संयोगावच्छिन्नद्रव्यभावप्रकारको भूमात्मको निश्चयस्तत्तद्विशेष्यीभूतमहानसादिवृत्तित्वाद् धूमाद्यन्वयव्यतिरेकिणो न विपक्षव्यावृत्तत्वहानिः। अत्र साध्याभाववत्त्वं साध्यतावच्छेदकसम्बन्धेन साध्यवत्त्वबुद्ध विषयतयाप्रतिबन्धकतावच्छेदकसम्बन्धेन ग्राह्यम् । तेन संयोगावच्छिन्नवह्यभावस्य कालिकादिना महानसादौ सत्त्वेऽपि नोक्तदोषतादवस्थ्यम् । अवाधितत्वघटकवाधं निरूपयति साध्याभाववान् पक्ष इति । साध्यवदन्यत्ववत्पक्षादिरपि बोध्यः । असत्प्रतिपक्षितत्वघटकीभूतं सत्प्रति पक्षं निरूपयति साध्यविरोधीत्यादि। साध्यविरोधित्वेसति साध्यविरोध्युन्नायक इत्यर्थः। तथाच साध्याभावव्याप्यबान् साध्यवदन्यत्वव्याप्यवान् वा पक्षादिः सत्प्रतिपक्ष इतिभावः॥ ४६॥
For Private And Personal Use Only For Private And Personal Use Only

Page Navigation
1 ... 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127