Book Title: Supasnahachariyam Part 02
Author(s): Lakshmangani, Hiralal Shastri
Publisher: ZZZ Unknown
View full book text
________________
२८८
सुपासनाह-चरिअम्मि-- इत्तो य रयणमालाए आगओ जणयभवणओ चेडो । वयणकुसलुत्ति जाओ कीलाठाण नरवइस्स॥३४॥ उजाणपालयत्ते सो य निउत्तो वसुंधरावइणा । तस्स य रन्नो सत्तू वसंतराओ अइपयंडो ॥३५॥ । सीमागामे लुटइ, सिद्धनरिंदोवि तं समत्थोवि । नवि विग्गहइ न संघइ, तो सो चिंतइ न लट्ठमिमं ॥३६॥ तो जग्गवेमि एयंति चितिऊणं वसंतरिउसमए । सहसा तस्सागमसावणेण से संभमनिमित्तं ॥३७॥ आगंतु नरनाहं विन्नवइ ससंभमं जहुजाणे । चउरंगवलसमेओ वसंतराओ समणुपत्तो ॥३८॥ तं सहसा सोऊणं जपइ रे पैक्खरेह वरतुरए । गुंडह गइंदे पउणीकरेह रहचक्कपाइक्के ॥३९।। तत्तो सेणावइणा ससंभमं करितुरंगरहमाई । विहियं आहवसज्जं भेरी ताडाविया तुरियं ॥४०॥ तस्सदसवणउच्छलियबहलपुलयाण सिन्नसुहडाण । पत्तपरमूसवाणव विविहा वटंति वावारा ॥४१॥ वगंति य कुदंति य नचंति करंति तह करप्फोडं । पच्चारंति परोप्परमुधुरखंधा परिभमंति ॥४२॥ अह तेहिं भडेहिं समं चलिओ राया कमेण पत्तो य । उजाणे तत्थ य सत्तुसिन्नमनियंतओ भणइ । उज्जाणपालयं भो ! कत्थ गयं तं वसंतरिउसिन्नं?। सो भणइ देव ! पुरओ ठियपि तं किं न पिच्छेसि ।। तो पुणरवि हरिसविसायसंकुलेणं निवेण सो पुट्टो । साहइ वसंतरिउणो चउरंगवलं इमो एवं ॥४५॥ अइसरलमंजरीतिक्वल्लिनिम्महियविरहिजणहियया । सहयारा वरजोहा दलवयसन्नाहदुद्धरिसा।।४६॥ दुद्धरतुरंगथट्टा इओ तओ भमिरपरहुयनिकाया । कलकूइयहेसारवमुहरियनीसेसदिसिचका ॥४७॥
व्याकरणच्छन्दो ऽलङ्कारतर्कसिद्धान्तज्यौतिषादीनि । चतुःषष्टिविज्ञानानि शिक्षते स्तोकदिवसैः ॥३३॥ इतश्च रत्नमालाया आगतो जनकभवनतश्चेटः । वचनकुशल इति जातः क्रीडास्थानं नरपतेः ॥३४॥ उद्यानपालकत्वे स च नियुक्तो वसुन्धरापतिना । तस्य च राज्ञः शत्रुर्वसन्तराजोऽतिप्रचण्डः ॥३५॥ सीमग्रामॉल्लुण्टते, सिद्धनरेन्द्रोऽपि तं समर्थोऽपि । नापि विगृह्णीते न संदधाति, ततः स चिन्तयति न रम्यमिदम्।। ततो जागरयाम्येतमिति चिन्तयित्वा वसन्तर्तुसमये । सहसा तस्यागमश्रावणेन तस्य संभ्रमनिमित्तम् ॥३७॥ आगत्य नरनाथं विज्ञपयति ससंभ्रमं यथोद्याने । चतुरङ्गबलसमेतो वसन्तराजः समनुप्राप्तः ॥३८॥ तत् सहसा श्रुत्वा जल्पति रे संनाहयत वरतुरगान् । गुडत गजेन्द्रान् प्रगुणीकुरुत रथचक्रपदातीन् ।।३९॥ ततः सेनापतिना ससंभ्रमं करितुरङ्गरथादि । विहितमाहवसज्जं भेरी ताडिता त्वरितम् ॥४०॥ तच्छब्दश्रवणोच्छलितबहलपुलकानां सैन्यसुभटानाम् । प्राप्तपरमोत्सवानामिव विविधा वर्तन्ते व्यापाराः॥४१॥ वल्गनि | च कुर्दन्ते च नृत्यन्ति कुर्वन्ति तथा करास्फोटम्। उपालभन्ते परस्परमदधुरस्कन्धाः परिभ्रमन्ति ।। अथ तैर्भटैः समं चलितो राजा क्रमेण प्राप्तश्च । उद्याने तत्र च शत्रुसैन्यमपश्यन् भणति ॥४३॥ उद्यानपालकं भोः क्व गतं तद्वसन्तरिपुसैन्यम् ? । स भणति देव ! पुरतः स्थितमपि तत्किं न पश्यसि॥४४॥ ततः पुनरपि हर्षविषादसंकुलेन नृपेण स पृष्टः । कथयति वसन्तश्चितुरङ्गबलमिदमेवम् ॥४५॥ अतिसरलमञ्जरीतीक्ष्णभल्लिनिर्मथितविरहिजनहृदयाः । सहकारा वरयोधा दलबजसनाहदुर्धर्षाः ॥४६॥
१ ग. परिकरेदि । २ ग. मुहटग ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 ... 216