Book Title: Nandanvan Kalpataru 2016 06 SrNo 36
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 13
________________ वृद्धेः कुटुम्बो विततोऽस्ति भूयान्, नानाविधैर्मोहमयैर्विलासैः । यत्प्रेमपाशैरिह सर्वजीवा, बद्धा न मुक्तिं भुवि कामयन्ते ||६३ || क्वचित्तरुण्यो मदनैकवासा, हग्बाणपातैर्व्यथयन्ति यूनः । क्वचित् कुमार्यश्चपलैर्विनोदै - श्वेतांसि पुंसां सहसा हरन्ति ||६४|| क्वचित् कुमारा मृदुहासवाणी-चाटु- प्रयोगैर्निजबन्धुवर्गम् । शनैश्चलन्तः परिमोहयन्ति, मामेति कार्केति मुहुर्वदन्तः ॥ ६५ ॥ क्वचिन्महाव्याधिमहाहिवक्त्रे, वेविश्यमाना विवशा रुदन्तः । हाहेतिशब्दैः परिखेदयन्ति, कथं ततः स्याज्झगिति प्रयाणम् ॥६६॥ क्वचिज्जनन्य: सुरकल्परूपा, निर्व्याजवात्सल्यसुकामगव्यः । स्वाभ्यर्णवर्तिप्रियतोकरत्नान् मुञ्चन्ति नाऽहो प्रबलोऽत्र मोहः ||६७|| माता तु माता ममताप्रधाना, पुत्रैषणासक्तमन: प्रवृत्तिः । जातु प्रियात् स्वान् न च मोक्तुकामाः सर्वेऽपरे हन्त च कार्यकामाः ||६८|| मोहस्य माया परमा दुरन्ता, नाऽन्तो न तस्या इदमेव चित्रम् । ये ज्ञानिनस्तां सुतरां तरन्तु, मायास्यभोज्या अपरे भवन्तु ॥६९॥ त्यक्त्वा कुवृद्धिं भयदां सुखेन, निर्वाणवृद्ध्या खगणो विधेयः । अत्राऽपि सौरव्यं विविधप्रकारैर्भुक्त्वा परे पाणिगताऽस्ति मुक्ति: ॥७०॥ निर्वाणमार्गः सुखदो गरीयान् शान्तिप्रधानो मुनियोगिगम्यः । क्लेशस्य लेशो नहि यत्र कश्चिद्, रागादिवृद्धिर्न च यत्र काचित् ॥७१॥ नाम्नः प्रभावो गदितो मया वै, श्रीवृद्धिचन्द्रस्य मुनेः सुचारुः । नाम्नोऽनुकूलं चरितं हि तस्य, पीयूषकल्पं ननु वावदीमि ॥७२॥ मतिरियं जगतश्चिरकालतो, गतवतो विधिखेलनलासिनः । भवति ना भवतापविनाशको, निज़पराभिमताभ्यधिवेदनः ॥ ७३ ॥ जगदिदं परिणामविलक्षणं, क्षपणवर्द्धनशीलमनुक्षणम् । भवति लाघवमत्र तदा यदा, प्रभुमुखागतधर्मपरम्परा ॥७४॥ जगति मानवराशिरपि क्वचित्, कुमतिकेसरिवक्त्रगतिग्रहः । भवति नैव तदा सुकृतानुगो, विपथमेति न चेद् विधियोगतः ॥७५॥ कुपथजालखगायितमानवान्, मतमतान्तरवेदि - सुपेशलाः । इह नयन्ति निजागमपद्धति, सदयमुग्धमनोहरणक्षमाः ॥७६॥ ६

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130