Book Title: Nandanvan Kalpataru 2016 06 SrNo 36
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
विदधाति । उत्थिते सत्येव एतद्यन्त्रमङ्गीकृत्य - कस्य लघुसन्देशोऽस्ति (message), कस्य वाऽस्वीकृतसन्देशः (missed call) आगतोऽस्ति, इति प्रथमं पश्यति । ततः पश्चात् कदाचित् प्रभुस्मरणं करोति ।
एका पङ्कितः स्मर्यते - प्रभाते करदर्शनम् । अद्याऽहं कथयामि - प्रभाते यन्त्र(Mobile)दर्शनम् ।
चेतन ! अद्य जनः प्रगाढं चलदूरवाणीयन्त्रासक्तो जातः, तस्य वार्ताऽपि करणीयाऽशक्याऽस्ति । ऐदंयुगीनो जनो विषयकषायाधीनोऽस्ति, ततः संसारमहासागरनिमग्नोऽस्ति, एवमतीव दुःखी अशान्तश्चाऽस्ति । तदशान्तिमपास्तुं स प्रभुस्मरणं करोति, धर्मस्थानकेषु गत्वा विविधधर्मक्रियामाचरति, किन्तु स एतादृशो यन्त्रासक्तो जातो येन शान्तिप्रापकेषु शान्तिधामस्वरूपेषु च धर्मस्थानकेषु अपि तद्यन्त्रं गृहीत्वैव गच्छति । तत्र प्रभोः स्मरणेन सह यन्त्रस्य स्मरणं, प्रभोः दर्शनेन सह यन्त्रस्य चाऽपि दर्शनं करोति । भगवतां सद्ध्याने बाढं तल्लीनो जनोऽपि यदि समीपस्थस्य चलदूरवाणियन्त्रस्य घण्टिका वादिता स्यात्तर्हि तत्क्षणं प्रभुना सह क्रियमाणमनुसन्धानं विहायैतद्यन्त्रं पश्येत्, कदाचित् वार्तालापमपि कुर्यात्, अन्यथा लघुसन्देशं (message) कुर्याच्च । अहो ! आश्चर्यम् ! जनः कियान् मूढ आसक्तश्च जातोऽस्तीत्येतेन ज्ञायते ।
इदानींतनकाले चलदूरवाणीयन्त्रमेवाऽस्माकं शरणं सर्वस्वं च किं न स्यादिति प्रतिभाति । एवं सति जनेन शान्तिः कथं प्राप्यते ? ___भोः ! सुखं शान्तिश्चाऽऽगन्तुका नास्ति, किन्तु स्वाभाविकाऽस्ति । या स्वाभाविका साऽन्येन वस्तुना व्यक्तिना वातावरणेन च कथं प्राप्तुं शक्या ? अस्माभिर्वस्तुनिष्ठा व्यक्तिनिष्ठा वातावरणनिष्ठा च शान्तिः प्रकल्पिता । तत्कल्पनाप्रभावेनैव बहवो जनाः सुखाभासे रममाणाः सन्ति, किन्त्वेषा कल्पनैवाऽशान्ते: कारणमस्ति । यदि वस्त्वादिकं सर्वमपि क्षणिकं स्यात्तर्हि तत्तनिष्ठा शान्तिः क्षणिकैव स्यात्, एतत्तु सहजं गणितमस्ति, तथाऽपि गणितक्षेत्रे प्रवीणा निपुणाश्च वयं कथमेतत् सामान्यं गणितमपि न जानीम: ? इति प्रश्नो भवति । यावन्त्यद्यतनसुखसाधनानि तावन्ति दुःखकारणानि सन्ति । अद्य नागरिको जनो यावान् दुःख्यशान्तश्चाऽस्ति तावान् न दुःखी ग्रामीणो जनोऽस्ति, यतस्तत्समीपेऽद्यतनसाधनानि न विद्यन्ते । अद्यतनकालीनसर्वश्रेष्ठसाधनेषु परिचितस्वजनेषु च मध्ये निवसज्जनो विशेषतोऽशान्तो दुःख्युद्विग्नश्चाऽस्ति, इति पश्यामः ।
भो ! जीवने यदि शान्तिमिच्छेस्तर्हि प्रथमं चिन्तोत्पादकान्यद्यतनसाधनानि त्यज । अहं तत्साधनानामेकान्तेन न निषेधं करोमि, किन्तु तत्साधनेषु तादृशी प्रगाढासक्तिन करणीया, येन तानि विना स्थातुमेव न शक्नोहि, इति कथयामि ।

Page Navigation
1 ... 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130