Book Title: Nandanvan Kalpataru 2016 06 SrNo 36
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
कथा
दिव्यातिदिव्य - श्रीनेमिकुमारः
मुनितारकचन्द्रसागरः
तिर्यग्-लोकनाभिस्वरूपे असंख्यद्वीपसमुद्रपरिवृते एकलक्षयोजनप्रमाणे अत्रैव जम्बूद्वीपाभिधे द्वीपे दक्षिणार्धभरतक्षेत्रे मध्यखण्डे अस्ति श्रीपुरन्दरपुरप्रस्पर्धमाना द्वारिकाभिधा नगरी ।
सा च प्राकृतिकसौन्दर्येण परिपूता पुण्यशालिजनसमुदायसेविताऽऽसीत् । तस्यां नगर्यां त्रिखण्डाधिपतिः सार्धद्वादशसहस्रदेवतापरिसेवितपादारविन्दः श्रीकृष्णनामवासुदेवो राज्यमकरोत् ।
स स्वप्रतापातिशयेन जरासन्धनाम प्रतिवासुदेवं विजित्य दक्षिणार्धभरतक्षेत्रं शासति स्म । षोडशसहस्रभूपतयः तस्याऽऽज्ञां अम्लानपुष्पमालेव विनम्रभावेन स्वीकुर्वन्ति स्म ।
स बन्धुवर्गेषु पूर्णराकेन्दुवत् सौम्यभावं, शत्रुवर्गेषु आतङ्ककारिदुष्टजनेषु च भानुरिव तेजः प्रतापं बिभर्ति ।
एकदा केनाऽपि मङ्गलप्रसङ्गहेतुना तस्य राजपर्षदि अनेकानेकनरेन्द्रा वरनगर श्रेष्ठिनो वरसार्थवाहाश्च आमन्त्रिताः । विशेषातिथिस्वरूपेण हस्तिनापुरनराधिपाः महाराजयुधिष्ठिरादयः पञ्च पाण्डवाः तथा च समुद्रविजयपृथ्वीपतिनन्दन - अरिष्टनेमिकुमारादयो निमन्त्रिताः । श्रीकृष्ण - युधिष्ठिरादयः सर्वे भूपतयो गीत - सङ्गीत-नृत्यादिकार्यक्रमं निरीक्षितुं लग्नाः । तत्र श्रीनेमिकुमारस्तु औदासीन्येनैव निरीक्षते स्म ।
तत्र समयेऽकस्मादेव एको गुप्तचरः समागतः । श्रीकृष्णं प्रणम्य च तेन निवेदितं यद् - 'भोः ! कृपालुदेव ! भवत्प्रसादेन सर्वेऽपि नागरिका आनन्दप्रमोदेन वर्तन्ते । किन्तु अधुना अकाण्ड एव विक्षेपो जात:' । गुप्तचरवचनं श्रुत्वा श्रीकृष्णेन नृत्यादिसर्वं स्थगितं साश्चर्येण पृष्टं च किं भयम् ? केन वा विक्षेपः कृतः ?
-
गुप्तचरेणोक्तं-द्वारिकानगरतः योजनमात्रदूरमेव विशालसैन्यसहितौ कावपि द्वौ नृपावागतौ स्तः ।
गजाश्वरथसैनिकानां कोटिसङ्ख्याका विशालसागर इव विभासन्ते । अत्राऽन्तरे द्वारपालः समागतः प्रणम्य च निवेदितं यद् - भोः ! पूज्याः ! अनार्यदेशनरेश - जयसेन - विजयसेनयोर्दूतः समागतोऽस्ति ।
९६

Page Navigation
1 ... 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130