Book Title: Nandanvan Kalpataru 2016 06 SrNo 36
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
मर्म नर्म - कीर्तित्रयी
- + -
'ह्यो रात्रौ स्वप्ने मया नूतनं गृहं क्रीतम् !' 'एवम् ? तर्हि सहैव गृहोपस्करोऽपि क्रीतो वा ?' 'नैव भोः !, समकालं तादृशं व्ययं कर्तुं नाऽहं शक्तः !!'
- +
'भवान् वर्षशतायुष्को जातस्तत्र किं वा रहस्यम् ?' 'तत्र किं वा रहस्यं भवेत् ? अहं वर्षशतात् पूर्वं जातस्तदेव........!'
.. 'किञ्चन सङ्गीतं तथा भवति यद् बाधिर्यनिवारणे लाभप्रदं भवति' ।
'किञ्चन सङ्गीतं तादृशमपि भवति यत्र बाधिर्यमेव लाभप्रदं भवेत् !!'
+
एकस्मिन् शाटिकापणे फलकमेकं लम्बितमासीत्, तत्र च लिखितमासीत् यद् - "यदि भवती घण्टार्धेनैव क्रेतव्यां शाटिकां चिनुयात् तदा सा मूल्यार्धेनैव प्रदास्यते" ।
१०६

Page Navigation
1 ... 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130