Book Title: Nandanvan Kalpataru 2016 06 SrNo 36
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 113
________________ मर्म नर्म - कीर्तित्रयी - + - 'ह्यो रात्रौ स्वप्ने मया नूतनं गृहं क्रीतम् !' 'एवम् ? तर्हि सहैव गृहोपस्करोऽपि क्रीतो वा ?' 'नैव भोः !, समकालं तादृशं व्ययं कर्तुं नाऽहं शक्तः !!' - + 'भवान् वर्षशतायुष्को जातस्तत्र किं वा रहस्यम् ?' 'तत्र किं वा रहस्यं भवेत् ? अहं वर्षशतात् पूर्वं जातस्तदेव........!' .. 'किञ्चन सङ्गीतं तथा भवति यद् बाधिर्यनिवारणे लाभप्रदं भवति' । 'किञ्चन सङ्गीतं तादृशमपि भवति यत्र बाधिर्यमेव लाभप्रदं भवेत् !!' + एकस्मिन् शाटिकापणे फलकमेकं लम्बितमासीत्, तत्र च लिखितमासीत् यद् - "यदि भवती घण्टार्धेनैव क्रेतव्यां शाटिकां चिनुयात् तदा सा मूल्यार्धेनैव प्रदास्यते" । १०६

Loading...

Page Navigation
1 ... 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130