Book Title: Nandanvan Kalpataru 2016 06 SrNo 36
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 123
________________ 'अहं ताव 1 ममाऽसुहकम्मोदएण पडिया पुरीए मारी । तीए गहिओ अहं पि । तओ चितियं मए बज्झो । तत्थ य मसाणपालो । एए उद्दिद्वंति मेऽसिवं । मा मं पुरीओ निस्सारिज्जंतं' दट्ठूण मोरहा पुज्जंतु एयाण । तम्हा सयमेव मसाणे गंतुं मरामि जेण ते न पुच्छंति । तओ गंतुं पडिओ | जाव मसाणेगदेसे चिट्ठामि तावाऽचितिओ कुओ वि समागओ सीयलो वाओ । तेण य सा मारी नट्ठा। तओ अहं ओ तव्वायागमणदिसाणुसारेण जाव थोवतरं ताव पेच्छामि पडिमापडिवन्नं साहुं । तं च दद्धुं जाओ सत्थसरीरो अहं सव्वं पि फल-फुल्लयं घेत्तुं गओ अहिणंदिउं पयाहिणं काउं वंदामि तं समणसीहं । दिट्ठा य तदंतिए मए पुरिसा पुच्छिया य ते - 'के तुब्भे ?' तेहि भणियं - 'एयस्स रायरिसिणो पुत्तो राया चिंतेइ । सो य दिवसे दिवसे इमस्स वत्तं गवेसावेइ । तेण य अम्हे पट्ठविया इहाऽऽगया' त्ति । एत्थंतरंमि य पुण्णसमओ त्ति काउस्सग्गमूसारिडं सो य रायरिसी धम्मं साहिउमाढत्तो । तं च सोउं संजायवासणस्स में दिण्णाणि पाणाइवायविरमणाईणि तेणाऽणुव्वयाणि त्ति न जीवं मारेमि' । भणइ रण्णा भणियं – ‘किमम्हमणुव्वएहिं ? जइ पुरोहियपुत्तमिमं न मारेसि तो तुमं मरिस्ससि' । पाणो 'जइ मरिस्समहं तो वि जीवंतो पाणिघायं न करेमि । तओ रन्ना भणियं - 'पाणमेयं वावीए छुहह' । तहा य कए झाइओ तेण पंचनमोक्कारो । तप्पभावेण य न बुड्डो । वाविमज्झे पउमं जायं । तत्थोवविट्ठो चिट्ठइ । तं च दट्टु सव्वेसि कोउयं जायं । तओ उत्ताराविओ रन्ना पुच्छिओ य - 'कहं तुमं न बुड्डो ?' तेण भणियं नमोक्कारप्पभावेण' । तं चाऽइसयं दद्धुं केइ पवन्ना पव्वज्जं, केइ पुण मए समं सावगधम्मं । तेणाऽहं वंसं वाएमि । ता तुमं पि सम्मं नच्चसु' । अमया भणइ - 'सव्वमिममलीयं । अण्णहा किं न कहिं चेव माणेहिं तं सच्चवियं होज्ज ? तह वि जाणामि सच्चमिणं जइ समत्थेइ किं पि छण्णिया' । सा भणइ 'भगणि । मए दिट्ठ नमोक्कारफलं, जेण मसाणपालो व्व पत्ता समीहियमुप्पलमाल त्ति । मसाणपालो त्ति गयं । उप्पलमालाकहा भण्णइ वच्छाजणवए कोसंबीनयरीए पसन्नचंदो राया । तस्स चंदमई महादेवी तहा रायविदिन्नछत्त-चामरा तत्थेवुप्पलमाला नाम गणिया । विहरइ य वच्छाजणवए ससीसपरिवारो उसहसेणो नामाऽऽयरिओ । तेण य वसहिगवेसणत्थं पेसिओ साहुसंघाडओ कोसंबीए । तेहि य गवेसंतेहिं लद्धाओ वसहीओ, परं सज्झायाइसंजमाणुट्ठाणे ताओ न सुज्झति । तओ नाऽइदूरे उप्पलमालातणयं दिट्ठ उज्जाणं । तं च अणुजाणाविअं तेहिं उज्जाणपालाओ । तेणाऽवि गंतुं पुच्छिया उप्पलमाला । तदणुन्नाया य ठिया तत्थ साहवो । तओ कइवयदिवसेहिं आगया आयरिया । तेहिं य पेसिओ उप्पलमालाए धम्मलाभो । सो य सिट्ठो गंतूणुज्जाणपालएहिं । तदाइट्ठेण भणिया सूरिणो 'भयवं ! पसायं काउं गेण्हह भत्तपाणं उप्पलमालाए' । आयरिया भणंति 'न कप्पइ तुब्भंतणयं साहूणं भत्तपाणं ति साहेज्जह' । तंमि य कहिए उज्जाणपालेणुप्पलमाला ठिया तुहिक्का । वित्ते य वरिसायाले सूरीहिं उज्जाणपालस्स हत्थेण पेसिओ - - ११६

Loading...

Page Navigation
1 ... 121 122 123 124 125 126 127 128 129 130