Book Title: Nandanvan Kalpataru 2016 06 SrNo 36
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 121
________________ पुत्तो । जइ कहं वीमस्स वारगो आगच्छेज्जा ता मरियव्वमरणाहाए । नत्थि को वि जीवणोवाओ एएण विरहियाए' । तो सा अज्जुणएण भणिया - ‘एयस्स वारगे अहं गच्छिस्सामि । मा बीहेहि' । सा भणइ - 'तुमं पि मम पुत्तो चेव' । तेण भणियं - 'केणइ उवाएणं रक्खिस्सामि ते पुत्तं' । तओ अण्णंमि दिणे थेरीपुत्तस्स वारगे समागए गओ अज्जुणगो, सागारं भत्तपच्चक्खाणं च काउं पविट्ठो उज्जाणे नमोक्कारं सरंतो । तं च समागच्छंतं दट्ठण किलिकिलंतो जक्खो तं मारिउं धाविओ। परं नमोक्कारपहावेण न किंचि काउं तरइ । ताहे 'किमेयं ?' ति चिंतेंतो ओहिनाणं पउंजिउं पवत्तो । नायं च जहा 'विराहियसामन्नत्तणेणेत्थाऽहं वाणमंतरजक्खो उववन्नो । महंतं चाऽकिच्चं कयं जमन्नाणदोसेण विराहिया बहवो जीवा । ता अज्जप्पभिई सव्वसत्ताणमभयं देमि । तहोवगारी य ममेसो सावओ जिणधम्मपवत्तओ । ता पच्चुवगारं करेमि' । तओ भणिओ जक्खेणाऽज्जुणओ - 'किं ते करेमि ?' । सो भणइ - 'रण्णो दिणे दिणे बीजउरगाणि तत्थेवाऽऽणेसु' । जक्खो भणइ - 'बालस्सोसीसगे पलोएज्जह' । तओ अज्जुणगो जक्खसयासाओ अप्पबीओत्ति आगओ । रन्नो नयरलोयस्स य कोउयं जायं । पुच्छिएण य निवेइयं जहावत्तं । तओ रन्ना महाविभूईए वरहत्थिखंधगओ नगरस्साऽभयदाणुग्घोसणाए हिंडाविऊण पूइओ अज्जुणगो । पुणो थेरीगिहमागओ । दटुं चेमं नमोक्कारफलं पडिवनो मए जिणधम्मो । तेण गाएमि । ता तुमं पि सम्म नच्चसु' । ___ अमया भणइ - 'सच्चमिणं जइ समत्थेइ चमरी' । सा भणइ 'भगिणि ! मए वि दिटुं नमोक्कारफलं जेण अज्जुणगो व्व नित्थारिया सुंदरि त्ति । अज्जुणगो त्ति गयं । सुंदरीकहा भण्णइ - अवंतीजणवए उज्जेणीनयरीए जियसत्तू नाम राया । धारिणी से महादेवी । तहा तस्स राइणो विदिन्नछत्त-चामराओ दो गणियाओ - सुंदरी बउला य । परोप्परं मच्छरमुव्वहंति । तीए य नयरीए जिणदासो नाम सेट्ठी । तस्स भद्दा भारिया । उसहसेणो नाम पुत्तो । सो य अईवरूवस्सी । परं सुसीलोत्ति माया-वित्तेहिं पच्चक्खाणं काराविओ जहा - 'तए गणियाघरं न पविसियव्वं' । अन्नया सो य रायकुलं पविसइ सुंदरी य गणिया नीसरइ । ताए य दिट्ठो हिययमइगओ । दासी य पुच्छिया - 'को एसो ?' ताहे कहियं - 'उसहसेणो नाम जिणदाससेट्ठिणो पुत्तो' । तओ सुंदरीए चमरहारी पेसिया । सा दारपालेण छाणपाणिएण छंदित्तु धाडिया । पुणो वि माया विसज्जिया । सा वि धाडिया । तओ तम्मित्ता निउत्ता । तेहिं य घेत्तूणाऽऽसंधओ पवेसिओ सो सुंदरीहरे सुहासणोववेसिओ य । दिण्णफुल्लतंबोलाए भणिओ तीए - ‘कीस तुब्भे मम पाहुणया न एह ?' उसहसेणो भणइ - 'अम्हं ववहाराउलाणं काइ वेला भइणि ! नत्थि' । सा भणइ - 'मए जाणियं जहा तुब्भेहिं सह भोगा भुंजियव्वा । संपयं पुण जावाऽहं भइणि त्ति भणिया ता तुमं पि मे भाया चेव । तहा अज्जप्पभिई तुम्हंतणओ ११४

Loading...

Page Navigation
1 ... 119 120 121 122 123 124 125 126 127 128 129 130