Book Title: Nandanvan Kalpataru 2016 06 SrNo 36
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 127
________________ निक्खमणमहिमत्थमाणाविओ जिणदासो सपरिवारो राउलं । विभूसियं च हत्थिखंधं समारूढा महाविभूईए सव्वे वि नीया तेहिं सूरिसमीवं । पव्वाविया य विहिणा पालियसामण्णा काऊणाऽणसणं देवलोयं गय त्ति । जिणदासो त्ति गयं । जो य लोहखुरयचोरो जिणदासचेइयमुसणत्थं जाईगुम्मे निलुक्को आसि सो असंधिकज्जो चेव तओ गओ सट्ठाणं । अन्नया य कयाइ पाउसकाले लोहखुरओ जिणभवणासण्णरायपहेणं जाव वच्चइ ताव जलहरो धारानिवाएहिं वरिसिउं पवत्तो । तओ सो जलभएण कन्ने करहिं पिहित्ता ठिओ जिणभवणदुवारदेसे । दिट्ठो य णेणं तंमि जिणहरे सावयाण साहेंतो धम्मं धम्मघोसो नामाऽऽयरिओ । चिंतियं च - 'न मए कयाइ सेवडयसाहिज्जंतं सिलोयमेत्तं पि निसुयं । संपयं पुण अहाणुभावेणेवाऽऽगओ इहई । न य कोइ दोसो संभाविज्जइ । ता सुणामि केरिसमिमे जंपंति ?' । तओ लोहखुरएणुग्घाडिया कण्णा । सूरिणा वि तस्समए नियदेसणावसरागयं साहियं सुरलक्खणं । अवि य - 'अगिलाणमल्लदामा, अणिमिसनयणा नीरुयसरीरा । चउरंगुलं भुवं न छिवंति अमरा' जिणो भणइ ।। तहा वि थिरत्तणओ मेहावित्तणओ य सुयमेत्ता चेवाऽवहारिया लोहखुरएणसा गाहा । तओ अवकंतो तप्पएसाओ । संतावियं चऽणेण दिणे दिणे खत्ताणि पाडितेण सव्वं पि नयरं । तओ पहाणजणाईहिं विनविओ सेणियराया। जहा - ‘णेण अईवोवद्दविआ चोरियाए' । तं च नाऊणाऽमरिसिओ राया सभाए भणइ - 'भो ! अस्थि कोइ सो जो चोरं लभइ ?' अभयकुमारेण भणियं - 'ता चोरो मए लद्धो लोहखुरओ किं तु पावाणुबंधिपुन्नोदयओ न कह वि सो सलोत्तो पाविज्जइ' । चिंतियं च अभएण जहा - 'अईव इत्थीलोलो लोहखुरओ । तावप्पवंचेण चेव केणइ जइ परं सो घेत्तुं सक्किज्जिही' । तओ पच्छण्णं सिक्खवियाओ तरुणिवेसाओ जहा - 'तुब्भेहि देवि-देवववहारसच्चवणेणाऽऽवज्जिओ लोहखुरओ चोरो कामए सच्चावियव्वो' । तओ पुरिसा - 'जया चोरियाकामयं सावेइ लोहखुरओ तया तुब्भेहिं निब्भरं बंधिऊणाऽऽणेयव्वो सो सेणियमहारायस्संऽतियं'। गयाओ य सुसिंगाराओ होउं मज्जासत्तस्सुज्जाणे लोहखुरयचोरस्संऽतियं निउत्तवेसाओ । तच्चाउद्दिसिं ठिया गहियाउहा सुत्तावेड्डुएणं निउत्तपुरिसा । लोहखुरेण वि दटुं दिव्वविलेवण-कुसुमालंकाराइकलियाओ ताओ गणियाओ विम्हियमाणसेण भणियं - 'का तुब्भे?' ताहि भणियं - 'अम्हे देवयाओ महापओयणेणं तुम्हं समीवमागयाओ' । लोहखुरेण वि मयणुम्माहियमणेण भणियं - 'आइसंतु भट्टारिगाओ जं मए कायव्वं' । ताहिं भणियं - 'पंचसेलयं नाम दीवं । तत्थऽम्हे परिवसामो । अन्नया य अहं सामी कालविहाणेण असणं गओ। तओ अम्हे सामिरहियाओ अण्णं सामिपुरिसं अण्णेसामो । दिट्ठो य भुवणं विहरंतीहिं तुममम्हेहिं । विनाओ य सामिजोग्गो त्ति तुम्हमल्लीणाओ । ता आरुहह विमाणं जेण देविडि १२०

Loading...

Page Navigation
1 ... 125 126 127 128 129 130