Book Title: Nandanvan Kalpataru 2016 06 SrNo 36
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 122
________________ अणुराएण मए पडिवन्नो धम्मो । ता चेइयपूयाकज्जे मं निमंतेज्जसु' । जाए य तेसि परोप्परं साहम्मियत्तणे सुंदरीए अप्पणो समीवे करावियं चेइयहरं । तस्स य पइट्ठाए महतिं पूर्व सा करेइ । तं च नाउं बउलाए मच्छरेण पुव्वगहियसप्पं छोढूण दासचेडीए हत्थे विसज्जिओ घडओ भणावियं च - 'तुज्झ सहीए फुल्लाणि पट्टवियाणि' । सुंदरीए वि 'न जाणामो किमेत्थ छूढ'ति चिंतिय दासचेडीए च्चिय पुरओ उग्घाडिओ । अहासन्निहियदेवयाकयपणामाए य भणित्ता पंचनमोक्कारं छूढो तंमि हत्थो । देवयाए तब्भत्तिसमावज्जियाए सो सप्पो कया दिव्वा पुष्पमाला । सा च दटुं सुंदरीए धरिया तहिं चेव घडए । दासचेडी वि - 'न एसा केण वि सज्जिया ता कहं जाय ?'त्ति कोउगेणं तं जाव घेत्तुमारद्धा ता देवयाए पुणो कओ सो सप्पो । तेण य सा डक्का 'खद्धा खद्ध'त्ति कूएइ । तओ 'अहो ! सुंदरीए खाविया सप्पेणं'ति जाओ जणुल्लावो । तं च सोउं सुंदरी 'ममेसो अयसो समागओ'त्ति चिंतिय ठिया देवयाराहणत्थं काउस्सग्गेणं । देवयाए वि 'जुत्तो साहम्मिओवयारो'त्ति काउं लोयस्स मज्झे सव्वं जहावत्तं कहियं । तओ लोएण धिक्कारिया बउला । भणियं च - 'अपावह माणुसह पावु जो चिंतेइ परस्सु । पच्चुम्फिडि विनियत्तु तउ तं तहु एइ अवस्सु' ॥ तह वि देवयाए सुंदरिं मज्झत्थेउं जीवाविया दासचेडी । दटुं च सयमिमं मए गहिओ धम्मो'त्ति जिणपुरओ गाएमि ता तुमं पि सम्मं नच्चसु ।। अमया भणइ - 'जाणामि सच्चमिमं जइ पडिऊरेइ पंडिया' । सा भणइ - 'भगिणि ! मए वि दिटुं नमोक्कारफलं जेण सुंदरि व्व नित्थरिओ मसाणपालो त्ति । सुंदरि त्ति गयं । मसाणपालकहा भण्णइ - कासीजणवए वाणारसीनयरीए जियसत्तू नाम राया । नयरिप्पहाणा चउरसुंदरी नाम गणिया । तीए य समं रायपुत्तमित्तो अच्छए । सा य गणिया मंसेण विणा न भुंजइ । सो य राया धम्मपरो त्ति वरिसे वरिसे फिरंतमासक्कमेणाऽमारिं घोसावेइ । सुंदरी वि अणागया चेव मंसाणि सुक्कविऊणं संगहं कुणइ । अन्नया य भोगासत्तत्ताओ तीए न जाणिओ अमारिघोसणासमओ । तओ मग्गिओ पुरोहियपुत्तो मंसं । तेण वि रायपुत्तस्स मित्तत्तणओ कारणओ अवन्नाए मेसं मारावित्ता दिनो तीसे । तं च नाउं नियत्तणओ दंडवासिएण साणुरक्खो कराविओ पुरोहियपुत्तो । पुण्णे य अमारिमासे दरिसिओ रन्नो । तेणाऽवि रुटेणाऽऽणत्तो य वज्झो । तत्थ य मसाणपालो नाम पाणो । जो य कोइ वहेयव्वो सो तस्स समप्पिज्जइ त्ति भणिओ सो रन्ना - 'अरे ! पुरोहियपुत्तमिमं मारेहि' । सो नेच्छइ मारेउं । रन्ना भणियं - 'किंकारणं न मारेसि ?' सो भणइ - 'मए निव्वित्ती गहिया मारेयव्वस्स' । रण्णा भणियं - 'कहं ?' पाणो भणइ - 'साहेमि, सुण -

Loading...

Page Navigation
1 ... 120 121 122 123 124 125 126 127 128 129 130