Book Title: Nandanvan Kalpataru 2016 06 SrNo 36
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
अथ प्रभुणा चिन्तितं यद् - यद्यहं युद्धं करिष्यामि तर्हि मदीयशस्त्रास्त्राणां प्रहारेण न कोऽपि जीवितुं शक्तिमान् भविष्यति ।
अतः सङ्ग्रामशीर्षस्थनागराट् इव श्रीनेमिकुमारः केवलं प्रचण्डशङ्खोद्घोषं कृतवान् ।
शङ्खस्थप्रचण्डध्वनिना त्रस्ताः सर्वेऽपि गजाः सैनिकाश्च भीतभीताः केचिन्नष्टाः, केचिद् विगतचेतना अभवन् । सद्य एव हाहारवं कुर्वाणा: 'त्रायस्य देव ! त्रायस्व देव ! अस्माभिर्न सह्य एष ध्वनि रिति वदन्ति । प्रचण्डध्वनिना त्रुटिताः पर्वताः, क्षुब्धः समुद्रः, जातं भूकम्पनं, देवा अपि त्रस्ताः । ___ अत्राऽन्तरे - हे प्रभो ! प्रसीद.... प्रसीद... क्षमस्व... क्षमस्व... प्रसन्नीभव... प्रसन्नीभव... इति वदन्तौ तौ जयसेन-विजयसेनौ श्रीनेमिकुमारस्य पादारविन्दयोः पतितौ । ___ अतः श्रीनेमिकुमारेण शङ्खारवः स्थगितः । तदा चैव गजाश्चरथसैनिकशस्त्रास्त्राणीत्यादि सर्वमदृश्यं जातम् । वातावरणं समीचीनं जातं, मन्दं मन्दं सुगन्धो वायुर्वाति स्म । पाण्डवाः श्रीकृष्णश्चाऽपि क्षणमात्रेणैव तत्राऽऽगताः । __ अम्बराद् देवैः पुष्पवृष्टिः कृता । अथ साश्चर्येण युधिष्ठिरेण श्रीकृष्णेनाऽपि च श्रीनेमिकुमारः पृष्टः - 'प्रभो ! एतद् किं आश्चर्यमस्ति ? क्व सकलसङ्क्लेशकारिका दुःखदायिका भय-शोकवधिका युद्धस्य परिस्थितिः ? क्व चैतादृशी हृदयालादकारिणी मनोरमा परिस्थितिः ? कुत्र गतौ तौ जयसेनविजयसेनौ ? वयं चाऽत्र केन प्रकारेणाऽऽगताः ?' इति यावद् - अनेके सङ्कल्पविकल्पाः तेषां मनसि प्रचलन्ति तावदेव तेषां पुरस्ताद् द्वौ दिव्याकृतिधारकौ देवौ समुपस्थितौ । देवाभ्यां श्रीनेमिकुमारस्य वरा स्तुतिः कृता । ललाटतटविन्यस्तकरेणैकेन देवेनोक्तं -
हे स्वप्रभोद्भासितत्रिलोक ! अष्टाधिकसहस्रलक्षणधर ! शौर्यपराक्रमपुञ्ज ! तेजसा जितसहस्रांशो । सौम्यत्वेनाऽधरीकृतचन्द्र ! गाम्भीर्येण जितार्णव ! स्थैर्येण पराजितमेरुपर्वत ! श्रीनेमिकुमार !
जय त्वं विभो ! त्रिलोकसुखदायिन् ! महापराक्रमिणः सुरासुरेन्द्रनरेन्द्रा अपि भवन्तं भापयितुं जेतुं वा न क्षमाः ।
सुरलोकसभायां देवेन्द्रेण भवतो बल-पराक्रम-शौर्याणां स्तुतिः कृता । महामोहविलसितचेतसा मया सा स्तुतिर्न सम्यग्रीत्या स्वीकृता । देवेन्द्रस्य वचने न विश्वासः कृतः, न च सोढा भवतः प्रशंसा । अतो भवत्परीक्षणार्थमावामागतौ ।
प्रसन्नीभूय भवता अस्माकमेष घोरातिघोरोऽपराधः क्षन्तव्यः । यतः कृपावन्त एव हि भवन्ति महात्मानः इत्युक्त्वा सर्वेऽपि स्व-स्वस्थानं गताः ।
१००

Page Navigation
1 ... 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130