Book Title: Nandanvan Kalpataru 2016 06 SrNo 36
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 101
________________ काव्यानुवादः आङ्गलमूलम् - Tengin tsundue Betrayal * My father died defending our home, our village, our country; I too wanted to fight. But we are Buddhists. People say we Should be peaceful and non-violent. so, I forgive my enemy But sometimes I feel I betrayed my father..... संस्कृतानुवादः - मुनिकल्याणकीर्तिविजयः विश्वासघात: मम पिता मृतः अस्मद्गृहं रक्षन्, ग्रामं रक्षन्, देशं च रक्षन्, . अहमपि योद्धमैच्छमेव शत्रुभिः । किन्तु वयं स्मः बौद्धाः । जनाः वदन्ति - अस्माभिः शान्तैरहिंसकैश्च भवितव्यम् । ततोऽहं मम शत्रून् क्षमयामि । किन्तु, कदाचित् अनुभवाम्यहं यन्मया मम पितुर्विश्वासघातः कृतः... * इयमस्ति कस्यचन निर्वासितस्य भारतदेशे कृतवासस्य तिब्बतीयजनस्याऽऽन्तरव्यथा । ९४

Loading...

Page Navigation
1 ... 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130