Book Title: Nandanvan Kalpataru 2016 06 SrNo 36
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 100
________________ At every check post and office "" I am an "Indian - Tibetan. My registrations - certificate I renew every year with a salaam. A foreigher born in India, I am more of an Indian वैदेशिक एको भारते जातः अहमाधिक्येन भारतीय एवाऽस्मि केवलं मम बहुविवरं तिब्बतीयमास्यं विना, except for my chinky Tibetan face, Nepali? Thai ? Japanese ? Chinese ? नेपालीयः ? थाइदेशीयः ? जपानीयः ? Naga ? Manipuri ? चीनीयः ? नागप्रदेशीयः ? मणिपुरीयः ? but never the question - Tibetan? परं न कदाऽपि पृष्टः तिब्बतीयः ? I am a Tibetan But I am not from Tibet. Never been there. yet I dream of dying there. प्रत्येकं रक्षिस्थाने कार्यालये च अहमस्मि एको "भारतीय-तिब्बतीयः " । मम पञ्जीकरण-प्रमाणपत्राणि प्रतिवर्षमहं सप्रणामं तत्र नवीकारयामि । ९३ - अहमस्मि तिब्बतीयः. परमहं तिब्बतान्नाऽऽगतः, न चाऽपि तत्र गतः कदाचित् । तथाऽपि स्वप्नायामि तत्रैव मरणाय !!

Loading...

Page Navigation
1 ... 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130