________________
At every check post and office
""
I am an "Indian - Tibetan.
My registrations - certificate
I renew every year with a salaam.
A foreigher born in India,
I am more of an Indian
वैदेशिक एको भारते जातः
अहमाधिक्येन भारतीय एवाऽस्मि
केवलं मम बहुविवरं तिब्बतीयमास्यं विना,
except for my chinky Tibetan face, Nepali? Thai ? Japanese ? Chinese ? नेपालीयः ? थाइदेशीयः ? जपानीयः ? Naga ? Manipuri ? चीनीयः ? नागप्रदेशीयः ? मणिपुरीयः ?
but never the question - Tibetan?
परं न कदाऽपि पृष्टः
तिब्बतीयः ?
I am a Tibetan
But I am not from Tibet.
Never been there.
yet I dream
of dying there.
प्रत्येकं रक्षिस्थाने कार्यालये च अहमस्मि एको "भारतीय-तिब्बतीयः " । मम पञ्जीकरण-प्रमाणपत्राणि प्रतिवर्षमहं सप्रणामं तत्र नवीकारयामि ।
९३
-
अहमस्मि तिब्बतीयः.
परमहं तिब्बतान्नाऽऽगतः, न चाऽपि तत्र गतः कदाचित् । तथाऽपि स्वप्नायामि तत्रैव मरणाय !!