Book Title: Nandanvan Kalpataru 2016 06 SrNo 36
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 99
________________ काव्यानुवादः मुनिकल्याणकीर्तिविजयः 3116614614 - Tengin Tsundue संस्कृतानुवादः My Tibetanness Thirty nine year in exile yet no nation supports us not a single bloody nation ! मम तिब्बतीयत्वम् एकोनचत्वारिंशद् वर्षाणि निर्वासनस्य तथाऽपि न कोऽपि देशोऽस्माकं साहाय्यं करोति, नैकतमोऽपि निर्दयो देशः !! we are refugees here people of a lost country, citizens to no nation. वयं खल्विह शरणार्थिनः नष्टस्यैकस्य देशस्य जनाः, इदानीं न कस्याऽपि देशस्य नागरिकाः । Tibetans : the world's sympathy stock. तिब्बतीयाः - जगतोऽप्यनकम्पासामग्री. serene monks and bubbly traditionalists; प्रशान्ताः साधवः सौम्याश्च परम्पराभिमानिनः one lakh and several thousands odd, लक्षमेकं कानिचिच्च सहस्राणि nicely mixed steeped सम्यक्तया मिश्रीभूय व्याप्तानि च in various assimilating cultural hegemonies. विविधसदृशसांस्कृतिकसमुदायेषु । १. चीनदेशीयाक्रमणैनिर्वासितानां भारतदेशे च शरणार्थितया निवसतां तिब्बतीयजनानामन्यतमस्यैकस्य प्रबुद्धयुवकस्येयमभिव्यक्तिरान्तरव्यथा च । ९२

Loading...

Page Navigation
1 ... 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130