SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ काव्यानुवादः मुनिकल्याणकीर्तिविजयः 3116614614 - Tengin Tsundue संस्कृतानुवादः My Tibetanness Thirty nine year in exile yet no nation supports us not a single bloody nation ! मम तिब्बतीयत्वम् एकोनचत्वारिंशद् वर्षाणि निर्वासनस्य तथाऽपि न कोऽपि देशोऽस्माकं साहाय्यं करोति, नैकतमोऽपि निर्दयो देशः !! we are refugees here people of a lost country, citizens to no nation. वयं खल्विह शरणार्थिनः नष्टस्यैकस्य देशस्य जनाः, इदानीं न कस्याऽपि देशस्य नागरिकाः । Tibetans : the world's sympathy stock. तिब्बतीयाः - जगतोऽप्यनकम्पासामग्री. serene monks and bubbly traditionalists; प्रशान्ताः साधवः सौम्याश्च परम्पराभिमानिनः one lakh and several thousands odd, लक्षमेकं कानिचिच्च सहस्राणि nicely mixed steeped सम्यक्तया मिश्रीभूय व्याप्तानि च in various assimilating cultural hegemonies. विविधसदृशसांस्कृतिकसमुदायेषु । १. चीनदेशीयाक्रमणैनिर्वासितानां भारतदेशे च शरणार्थितया निवसतां तिब्बतीयजनानामन्यतमस्यैकस्य प्रबुद्धयुवकस्येयमभिव्यक्तिरान्तरव्यथा च । ९२
SR No.521036
Book TitleNandanvan Kalpataru 2016 06 SrNo 36
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2016
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy