________________
काव्यानुवादः मुनिकल्याणकीर्तिविजयः
3116614614 - Tengin Tsundue
संस्कृतानुवादः
My Tibetanness
Thirty nine year in exile yet no nation supports us not a single bloody nation !
मम तिब्बतीयत्वम् एकोनचत्वारिंशद् वर्षाणि निर्वासनस्य तथाऽपि न कोऽपि देशोऽस्माकं साहाय्यं करोति, नैकतमोऽपि निर्दयो देशः !!
we are refugees here people of a lost country, citizens to no nation.
वयं खल्विह शरणार्थिनः नष्टस्यैकस्य देशस्य जनाः, इदानीं न कस्याऽपि देशस्य नागरिकाः ।
Tibetans : the world's sympathy stock. तिब्बतीयाः - जगतोऽप्यनकम्पासामग्री. serene monks and bubbly traditionalists; प्रशान्ताः साधवः सौम्याश्च परम्पराभिमानिनः one lakh and several thousands odd, लक्षमेकं कानिचिच्च सहस्राणि nicely mixed steeped
सम्यक्तया मिश्रीभूय व्याप्तानि च in various assimilating cultural hegemonies. विविधसदृशसांस्कृतिकसमुदायेषु ।
१. चीनदेशीयाक्रमणैनिर्वासितानां भारतदेशे च शरणार्थितया निवसतां तिब्बतीयजनानामन्यतमस्यैकस्य प्रबुद्धयुवकस्येयमभिव्यक्तिरान्तरव्यथा च ।
९२