SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ काव्यानुवादः । जीवनचतुरङ्गः अनु. मुनिधर्मकीर्तिविजयः रे मित्र ! जीवने उच्चावचत्वम् कदाचिद् अशोकपर्णतोरणाः कदाचिच्च बबूलस्य कण्टकाः रे मित्र ! जीवने उच्चावचत्वम् कदाचिद् द्वात्रिंशद् भोजनानि कदाचित् स्थाली रिक्तका अमृतासवोऽप्यवाप्येत कदाचित् रिक्तं भाजनम् मनसोऽस्मिन् शून्याङ्गणे कदाचित् कुङ्कमच्छोटनम् रे मित्र ! जीवने उच्चावचत्वम् इन्द्रचापीयस्वप्नान् सङ्ग्रह्य कालदेवस्य क्रीडनं द्रष्टव्यम् . सुख-दुःखयोश्चतुरङ्गः विजेयः कदाचित् स्वपर्यायोऽपि नाश्यः आयुराकाशेन प्राप्ताः तेजःतिमिरयोः मार्गाः रे मित्र ! जीवने उच्चावचत्वम् ।
SR No.521036
Book TitleNandanvan Kalpataru 2016 06 SrNo 36
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2016
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy