SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ काव्यानुवादः आङ्गलमूलम् - Tengin tsundue Betrayal * My father died defending our home, our village, our country; I too wanted to fight. But we are Buddhists. People say we Should be peaceful and non-violent. so, I forgive my enemy But sometimes I feel I betrayed my father..... संस्कृतानुवादः - मुनिकल्याणकीर्तिविजयः विश्वासघात: मम पिता मृतः अस्मद्गृहं रक्षन्, ग्रामं रक्षन्, देशं च रक्षन्, . अहमपि योद्धमैच्छमेव शत्रुभिः । किन्तु वयं स्मः बौद्धाः । जनाः वदन्ति - अस्माभिः शान्तैरहिंसकैश्च भवितव्यम् । ततोऽहं मम शत्रून् क्षमयामि । किन्तु, कदाचित् अनुभवाम्यहं यन्मया मम पितुर्विश्वासघातः कृतः... * इयमस्ति कस्यचन निर्वासितस्य भारतदेशे कृतवासस्य तिब्बतीयजनस्याऽऽन्तरव्यथा । ९४
SR No.521036
Book TitleNandanvan Kalpataru 2016 06 SrNo 36
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2016
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy