________________
काव्यानुवादः
आङ्गलमूलम् - Tengin tsundue
Betrayal * My father died defending our home, our village, our country; I too wanted to fight. But we are Buddhists. People say we Should be peaceful and non-violent. so, I forgive my enemy But sometimes I feel I betrayed my father.....
संस्कृतानुवादः - मुनिकल्याणकीर्तिविजयः
विश्वासघात: मम पिता मृतः अस्मद्गृहं रक्षन्, ग्रामं रक्षन्, देशं च रक्षन्, . अहमपि योद्धमैच्छमेव शत्रुभिः । किन्तु वयं स्मः बौद्धाः । जनाः वदन्ति - अस्माभिः शान्तैरहिंसकैश्च भवितव्यम् । ततोऽहं मम शत्रून् क्षमयामि । किन्तु, कदाचित् अनुभवाम्यहं यन्मया मम पितुर्विश्वासघातः कृतः...
* इयमस्ति कस्यचन निर्वासितस्य भारतदेशे कृतवासस्य तिब्बतीयजनस्याऽऽन्तरव्यथा ।
९४