Book Title: Nandanvan Kalpataru 2016 06 SrNo 36
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
एतच्छ्रुत्वा साम्प्रदायिकानां विरोधो जातः । तदा गुरुः समाधानं कृतवान् यत् - "पर्वदिनाचरणं कृत्वा लक्षशो जना आनन्दिता भविष्यन्ति, किन्तु वर्तमानं दिवसं न केऽपि समाचरिष्यन्ति । ततश्च तेषामानन्दस्याऽवधिः सीमितः । परं, ये जना वर्तमानं दिवसं सानन्दं समाचरितुं शिक्षितास्तेषां कृते समेऽपि दिवसाः पर्वदिवसा एव ॥" -
(४) त्यागः एको गुरुः स्वशिष्येभ्यः कथामेकां श्रावितवान्
"कश्चन रसिको युवा देशान्तरदिदृक्षया गृहान्निर्गतः सन् विविधान् ग्राम-नगरारण्यादीन् विलोकयन्, जनजीवनं च निरीक्षमाणो, नदी-पर्वतादींश्च समुल्लङ्घयन् कदाचिन्महारण्यमेकं प्राप्तः । तच्च तादृग्गहनमासीत् यथा दिन-रात्र्योर्भेदोऽपि न ज्ञायते स्म । तथाऽप्यनुमानेनैव रात्रि दिनं च कल्पयन् स तदतिक्रमितुं प्रारभत शनैः शनैश्च तत्पारं प्राप्तवान् । यदा च सोऽटवीप्रान्तं प्राप्तस्तदैव तेनैकं विशालं सरोवरं दृष्टम् । तस्य चाऽपरस्मिन् तटे एकः समीकृतो भूभागो दृष्टः । ततश्च तेन चिन्तितं यत् - "तत्र केनाऽपि ग्रामेण भवितव्यमतो यद्यहं तं प्राप्नुयां तदा वरम् । परं तत्र कथं वा गन्तव्यम् ?" । तेन इतस्ततो विलोकितं, शुष्ककाष्ठखण्डाश्च दृष्टाः । शीघ्रमेव तेन काष्ठखण्डान् विचिन्त्यैका तरी निर्मिता तां चोपयुज्य स सरोवरस्य पारं प्राप्तवान् । अपरं तटं प्राप्य तेन चिन्तितं यत् - "सम्प्रति किमस्यास्ताः कर्तव्यम् ? किमत्र जले एव तां मुक्त्वा गन्तव्यं मयोत कस्यचिदुपयोगिनी भवेदित्यर्थं शुष्के स्थले स्थापनीया ?" ___"स चिन्तयतु नाम तत् । अहं तु भवद्भ्यः पृच्छामि, कथयन्तु, किं तस्यास्ताः कर्तव्यम् ?" इति गुरुः शिष्यानच्छत् ।
शिष्या अपि सकारणान्युत्तराणि दातुं प्रवृत्ताः, किन्तु गुरोस्तानि श्रुत्वा सन्तोषो नैव जातः । केषाञ्चिदुत्तरं समीचीनमासीत् परं तत्कारणजातं विवरीतुं ते न शक्ता अभवन् । तदैकस्तेजस्वी शिष्योऽवदत् - "तेन यात्रिकेण सा तरी त्यक्तव्यैव न तु रक्षयितव्या, यतो भवतैव शिक्षितं यत् कार्यसिद्ध्यनन्तरं साधनजातं त्यक्तव्यमेव, न पुनर्मोहाद् रक्षणीयं तत् । अन्यस्य कृते तस्य रक्षणं नाम तस्य कृते साधनं मार्गो वा निश्चेतव्य इति । तत् सर्वथाऽनुचितम् । स्वस्य मार्गः साधनं वा स्वयमेव निश्चेतव्यः साधकेन । अन्यथा सम्प्रदायः समुत्तिष्ठेत साधना च स्थगिता भवेत्" ।
गुरुणोक्तं - "सत्यं भवतोक्तम् । अस्माभिः प्रयुक्तं साधनं क्षुण्णः पन्था वाऽन्येषां शिरसि बलानैवाऽऽरोपणीयम् । सर्वेऽपि साधकाः स्वीयप्रकृत्यनुसारं परिस्थितेरनुरूपं च साधनं मागं च निश्चिन्वन्तु नाम !" |

Page Navigation
1 ... 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130