Book Title: Nandanvan Kalpataru 2016 06 SrNo 36
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
३. प्रामाण्यमप्रामाण्यं चोभयं परतः - न्याय-वैशेषिकदर्शने ४. प्रामाण्यं परतोऽप्रामाण्यं च स्वतः - प्राचीनबौद्धाः
५. अनियमितपक्षः - आर्हता नव्यबौद्धाश्च अत्र पञ्चानामपि पक्षाणां विषये क्रमशो विमृश्यते -
१. प्रामाण्यमप्रामाण्यं चोभयं स्वतः - साङ्ख्याचार्यैः पक्षोऽयमभ्युपगत इत्युल्लेखा माधवाचार्यरचित-सर्वदर्शनसङ्ग्रहः, कुमारिलभट्टप्रणीत-श्लोकवार्तिकम् - इत्यादिषु यद्यपि दृश्यन्ते; तथापि मतस्याऽस्य हार्द, तर्काः, प्रमाणानि - इत्यादिसम्बन्धिनः साहित्यस्याऽभावे न तस्य विमर्शः शक्यः ।
__ अत्र कल्पनैकोद्भवति यत् साङ्ख्यदर्शनं सत्कार्यवाद्यस्ति । अतस्तस्य मते सर्वमपि कार्य स्वोपादानीभूते कारणे प्रथमतः; प्रच्छन्नतया विद्यमानमेव भवति, सहकारीभूतैः कारणैः केवलं तस्य प्रादुर्भाव एव भवति । अथ च प्रामाण्या-ऽप्रामाण्ये अपि कार्यात्मकधर्मावेव । ततस्तयोरपि तदुपादानकारणे स्वोत्पत्तेः पूर्वमपि विद्यमानत्वमेवाऽङ्गीकरणीयम् । इत्थं च तयोरपि स्वत एव उत्पत्तिः (-प्रादुर्भाव:), न परतः । किन्त्विदं कल्पनामात्रं, वास्तवमन्यदपि सम्भवेत् ।
___ एवं चार्वाक-योगदर्शनयोरप्यस्मिन् विषये कीदृशं मन्तव्यमिति न ज्ञायते । परं वैशेषिकाणामस्मिन् विषये स्वकीयमन्तव्यस्याऽनुपलब्धावपि, नैयायिकैः प्रायः समानतन्त्रत्वात् तेषां यथा परतःप्रामाण्यवादित्वमननं, तथैव योगदर्शनस्य स्वसमानतन्त्रेण साङ्ख्येन सदृशमेव मन्तव्यं स्यादिति मनने नाऽऽपत्तिर्भासते ।
२. प्रामाण्यं स्वतोऽप्रामाण्यं च परतः - पूर्वमीमांसोत्तरमीमांसयोर्मते ज्ञानोत्पत्तेर्ज्ञानग्रहणस्य च प्रक्रियायां परस्परं विभेदेऽपि प्रामाण्यवादे उभयोरप्यैकमत्यम् । तन्नामोभयमते प्रामाण्यमुत्पत्तिप्तिरित्युभयत्र स्वतोऽप्रामाण्यं चोभयत्र परतः स्वीकृतमस्ति ।।
उत्पत्तौ प्रामाण्यस्य स्वतस्त्वं नाम ज्ञानसामान्यस्य जनिका या साधारणा कारणसामग्री भवति, ततो ज्ञानेन सहैवोत्पद्यमानत्वं, कारणान्तरस्य स्वोत्पत्तौ चाऽनपेक्षत्वम् । अर्थाद् ज्ञानजनिका सामग्री प्रमाया एव जनिका भवति, तथा ज्ञानमात्रे प्रामाण्यं स्वतोनिष्ठं भवति । अप्रामाण्ये तु नैवम् । तत्तु स्वोत्पत्तौ ज्ञानजनकसामग्रीमतिरिच्य कारणगतदोषानप्यपेक्षते, यतो दोषयुक्तैव कारणसामग्र्यप्रमोत्पादिका । एवं प्रामाण्यं निरपेक्षत्वात् स्वतोऽप्रामाण्यं च परापेक्षत्वात् परतः ।
१. अस्या विचारणायाः परम्पर्येण पोषिकैका युक्तिः सन्मतितर्कवृत्तावन्यत्र (पृ.४, पं.९) दृश्यते । तत्र मीमांसकैः स्पष्टीकृतं "न वयं सत्कार्यवादसमाश्रयणात् स्वतःप्रामाण्यवादिन" इति । अनेन ज्ञायते यत् सत्कार्यवादः स्वतःप्रामाण्यसाधकः।
२. उत्पत्तौ प्रामाण्यस्य स्वतस्त्वं नाम कार्यकारणादेव कार्येण सहोत्पत्तिः -अथर्वभाष्यम्

Page Navigation
1 ... 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130