Book Title: Nandanvan Kalpataru 2016 06 SrNo 36
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
चिन्तनम्
सङ्कुचितः कः ? मुनिधर्मकीर्तिविजयः
भारतीयसंस्कृतेः कृते, विशेषतो जैनसमुदायस्य च कृतेऽतिगौरवप्रदैषा घटनाऽस्ति । तथैव 'जैन समुदायः सङ्कुचितोऽस्ति, साम्प्रदायिकमानसं च धारयति', इति भ्रमणाभ्रान्तजनेभ्य एकोत्तररूपा सत्या कथाऽस्ति ।
श्रीराजनगरे (अहम्मदावादनगरे) 'हठीभाई वाडी' नामोद्याने शासनसंम्राट्समुदायस्य परमपूज्यतेजोमूर्तिआचार्यवर्य श्रीविजयसूर्योदयसूरीश्वरशिष्यरत्नपरमपूज्याचार्य श्रीविजयशीलचन्द्रसूरीश्वराणां पुण्यनिश्रायां कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यस्मृतिशिक्षण - संस्कार - निधि - ट्रस्ट इति संस्थया १० - १ - २०१६तमे दिनाङ्के पेरीस(फ्रान्स)निवासिन्यै श्रीमत्यै 'नलिनी बलबीर ' नामविदुष्यै श्रीहेमचन्द्राचार्यचन्द्रकस्य प्रदानं कृतम् । एषा विदुषी पेरीसमहानगरे 'युनिवर्सिटी ओफ सोरबोर्न' इति संस्थायां भारतीयभाषाशास्त्रस्याऽध्यापिकाऽस्ति । सा फ्रान्स - जर्मनी - भारतदेशानां विश्वविद्यालयेषु यथावसरं विविधविषयस्योपरि विद्वत्तापूर्णं. व्याख्यानं कुर्वत्यस्ति । बहुवर्षेभ्यो राजनगरे 'एल. डी. इन्स्टीट्युट ओफ इन्डोलोजी' नामसंस्थायां सा स्वकीयाभ्यासार्थं पुनः पुनरागच्छन्त्यस्ति । ततो विश्वविख्यातयोः श्रीयुतदलसुख मालवणिया-महोदयस्य श्रीयुतहरिवल्लभभायाणी-महोदयस्य च परमप्रीतिपात्रमस्त्येषा विदुषी ।
अस्त्येषा जैनसाहित्यस्य मर्मज्ञा विदुषी । जैनानां बौद्धानां च साहित्यविषये प्राकृत - पालि-संस्कृतगूर्जर - हिन्दीतिभाषायामेतया विदुष्या विविधानि कार्याणि कृतानि सन्ति । एतया विशिष्टजैनकृतीनां फ्रेन्चभाषायामनुवादोऽपि कृतोऽस्ति । एवमेतया विदुष्या धूमकेतु - रा. वि. पाठक - उमाशंकर जोशी - इत्यादीनां साक्षरजनानां कृतीनामपि फ्रेन्च भाषायामनुवादो विहितोऽस्ति । गूर्जरसाहित्यं प्रति तस्याः कियती रुचि: स्यादित्येतदेव सूचयति । तथैव निराला - नागार्जुन - अज्ञेयेतिमहोदयानां हिन्दीभाषीयकृतीनामपि फ्रेन्चभाषायामनुवादोऽकारि विदुष्यैतया । एतयाऽनेके स्वतन्त्रा ग्रन्था रचिताः, बहवः संशोधनलेखाः प्रस्तावनालेखाः समीक्षालेखाश्च लिखिताः सन्ति । तस्या लेखनमतीव लोकप्रियमस्ति तत एव वैश्विकप्रतिष्ठाप्रापकेषु सामयिकेषु तस्या लेखाः प्रकाश्यन्ते । अस्यै विदुष्यै विविधसंस्थाभिर्बहवः पुरस्काराः
७२

Page Navigation
1 ... 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130