SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ चिन्तनम् सङ्कुचितः कः ? मुनिधर्मकीर्तिविजयः भारतीयसंस्कृतेः कृते, विशेषतो जैनसमुदायस्य च कृतेऽतिगौरवप्रदैषा घटनाऽस्ति । तथैव 'जैन समुदायः सङ्कुचितोऽस्ति, साम्प्रदायिकमानसं च धारयति', इति भ्रमणाभ्रान्तजनेभ्य एकोत्तररूपा सत्या कथाऽस्ति । श्रीराजनगरे (अहम्मदावादनगरे) 'हठीभाई वाडी' नामोद्याने शासनसंम्राट्समुदायस्य परमपूज्यतेजोमूर्तिआचार्यवर्य श्रीविजयसूर्योदयसूरीश्वरशिष्यरत्नपरमपूज्याचार्य श्रीविजयशीलचन्द्रसूरीश्वराणां पुण्यनिश्रायां कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यस्मृतिशिक्षण - संस्कार - निधि - ट्रस्ट इति संस्थया १० - १ - २०१६तमे दिनाङ्के पेरीस(फ्रान्स)निवासिन्यै श्रीमत्यै 'नलिनी बलबीर ' नामविदुष्यै श्रीहेमचन्द्राचार्यचन्द्रकस्य प्रदानं कृतम् । एषा विदुषी पेरीसमहानगरे 'युनिवर्सिटी ओफ सोरबोर्न' इति संस्थायां भारतीयभाषाशास्त्रस्याऽध्यापिकाऽस्ति । सा फ्रान्स - जर्मनी - भारतदेशानां विश्वविद्यालयेषु यथावसरं विविधविषयस्योपरि विद्वत्तापूर्णं. व्याख्यानं कुर्वत्यस्ति । बहुवर्षेभ्यो राजनगरे 'एल. डी. इन्स्टीट्युट ओफ इन्डोलोजी' नामसंस्थायां सा स्वकीयाभ्यासार्थं पुनः पुनरागच्छन्त्यस्ति । ततो विश्वविख्यातयोः श्रीयुतदलसुख मालवणिया-महोदयस्य श्रीयुतहरिवल्लभभायाणी-महोदयस्य च परमप्रीतिपात्रमस्त्येषा विदुषी । अस्त्येषा जैनसाहित्यस्य मर्मज्ञा विदुषी । जैनानां बौद्धानां च साहित्यविषये प्राकृत - पालि-संस्कृतगूर्जर - हिन्दीतिभाषायामेतया विदुष्या विविधानि कार्याणि कृतानि सन्ति । एतया विशिष्टजैनकृतीनां फ्रेन्चभाषायामनुवादोऽपि कृतोऽस्ति । एवमेतया विदुष्या धूमकेतु - रा. वि. पाठक - उमाशंकर जोशी - इत्यादीनां साक्षरजनानां कृतीनामपि फ्रेन्च भाषायामनुवादो विहितोऽस्ति । गूर्जरसाहित्यं प्रति तस्याः कियती रुचि: स्यादित्येतदेव सूचयति । तथैव निराला - नागार्जुन - अज्ञेयेतिमहोदयानां हिन्दीभाषीयकृतीनामपि फ्रेन्चभाषायामनुवादोऽकारि विदुष्यैतया । एतयाऽनेके स्वतन्त्रा ग्रन्था रचिताः, बहवः संशोधनलेखाः प्रस्तावनालेखाः समीक्षालेखाश्च लिखिताः सन्ति । तस्या लेखनमतीव लोकप्रियमस्ति तत एव वैश्विकप्रतिष्ठाप्रापकेषु सामयिकेषु तस्या लेखाः प्रकाश्यन्ते । अस्यै विदुष्यै विविधसंस्थाभिर्बहवः पुरस्काराः ७२
SR No.521036
Book TitleNandanvan Kalpataru 2016 06 SrNo 36
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2016
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy