Book Title: Nandanvan Kalpataru 2016 06 SrNo 36
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
महाज्ञानं भवेद्यस्य, लोकालोकप्रकाशकम् । महादया दमो ध्यानं, महादेवः स उच्यते । महान्तस्तस्करा ये तु, तिष्ठन्तः स्वशरीरके । निर्जिता येन देवेन, महादेवः स उच्यते ॥
एवं चतुश्चत्वारिंशत्श्लोकप्रमाणं श्रीमहादेवस्तोत्रं तदैव महादेवस्तुतिकरणव्याजेन तेन श्रीहेमचन्द्रसूरिणा रचितम् । अद्याऽपि तत् स्तोत्रं प्राप्यते ।
प्राप्त परमार्हत बिरुदेन हेमचन्द्रसूरीश्वरस्य परमोपासकेन तेन कुमारपालेन नैकानि नूनानि शिवमन्दिराणि कारितानि तथा केषाञ्चित् शिवमन्दिराणां जीर्णोद्धारा कारिताः ।
ततः त्रयोदशशतके वस्तुपालो महामन्त्रीश्वरः सञ्जातः । एतेन मन्त्रिणाऽनेकशः स्वबुद्धि-कौशल्येन गूर्जरराज्यस्य रक्षाऽकारि । एष यथा राजनीतिज्ञ आसीत्तथैव शास्त्रज्ञोऽप्यासीत् । एतेन संस्कृतभाषानिबद्धानि शास्त्राण्यपि रचितानि सन्ति । एवमेष जैनशासनस्याऽग्रणीः श्रावक आसीत् । एतेन जिनशासनस्य बह्वी प्रभावना कृताऽऽसीत् । तत एव अनेकैर्महद्भिर्जुनाचार्यैः प्रशस्तिः कृताऽऽसीत् महामन्त्रीश्वरस्याऽस्य । एतादृशेन जैनधर्मे परमश्रद्धालुना वस्तुपालेन नैकम्, अपि तु बहूनि शैवमन्दिराणि कारितानि, तथा पुरातनानां शैवमन्दिराणां जीर्णोद्धाराः कारिताः । ततोऽप्यधिकं त्वेतद् यद्, एतेन मन्त्रिणा चतुरशीतिः यवनधर्मस्थानानि (मस्जिदा) निर्मापितानि
अत्र साम्प्रदायिकदृष्टिः कुत्र दृश्यते ?
एवं तत्तत्कालीना अनेके जैनाचार्याः श्रावकाश्च सम्प्रदायनिरपेक्षाणि बहूनि सत्कार्याणि चक्रुः । ऐतिहासिकग्रन्था अस्य कथनस्य सत्यतां प्रमाणीकुर्वन्ति ।
इदानीन्तनकालेऽपि अहम्मदावादनगरे 'हठीभाई वाडी' नामकोद्याने श्रीहरकोरशेठाणी-महोदयया स्वसूक्ष्मदृष्ट्या कारितमेकं जिनमन्दिरं विद्यते । शिल्प-कलादिदृष्ट्या तज्जिनमन्दिरं विश्वप्रसिद्धमस्ति । दर्शनीयस्थानानां गणनायामस्य मन्दिरस्याऽपि गणना क्रियते । तत एव परदेशतो भारते देशे आगच्छन्तः सर्वेऽपि परदेशीयजना अस्य मन्दिरस्य दर्शनार्थमवश्यंतयाऽऽगच्छन्त्येव । तन्मन्दिरस्य मुख्यद्वारस्य बहिर्भागे महादेवमन्दिरमस्ति । तथा मन्दिरान्तः प्रवेशे कृते सति अग्रभागे एव कृष्णवासुदेवस्य मूर्तिः वर्तते । तत्र श्रावणकृष्णस्याऽष्टमीतिथिदिने महामहोत्सवो जायते, तथा सहस्राधिकं जनाः दर्शनार्थमप्यागच्छन्ति । न कैरपि जैनैविरोधो विधीयते । ।
किञ्च - पञ्चमहालप्रदेशे गोधरानगरसमीपस्थेऽस्माकं गुरूणां श्रीविजयसूर्योदयसूरिणां दीक्षाभूमौ श्रीपरोलीतीर्थमध्ये यदुवंशीयश्रीनेमनाथपरमात्मनः पुराणं मन्दिरमस्ति । तन्मन्दिरस्यैकतः शङ्करस्य तथाऽपरतो लक्ष्मीनारायणस्य च मूर्तिरद्याऽपि विद्यते । जैनसंस्थयाऽस्य मन्दिरस्य रक्षणं सञ्चालनं च क्रियते ।
७६

Page Navigation
1 ... 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130