Book Title: Nandanvan Kalpataru 2016 06 SrNo 36
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
एतच्छ्लोकं प्रतिदिनमहं रटामि, अर्थमपि जानाम्यहं, किन्तु तच्छ्लोकार्थस्याऽनुभवस्त्विदानीमेव कृतो मया । बाह्यनिमित्तानामसङ्ग एव परमशान्तेः कारणमस्ति । .
अस्मिन् तीर्थे सहजं प्राकृतिकसौन्दर्यं विलसति । अत्र सर्वतः पर्वतीयप्रदेशो विद्यते । ग्रामस्य परितो हरितवर्णी वनराजिः प्रसृताऽस्ति । ततो द्वीपि-सिंहादयो हिंस्रपशवोऽहि-नकुल-वृश्चिकादयो विषाकीर्ण जन्तवश्चाऽपीतस्ततो निराबाधमटन्ति । मृगेन्द्रास्तु स्वकीयसहजच्छटाभिर्निर्बन्धं विजृम्भन्ते । एते प्राणिनो रात्रिमध्येऽस्माकमुपाश्रयस्य परिसरस्य बहिर्जलं पातुं बहुश आगच्छन्ति, तीर्थस्योपरि च जिनमन्दिरस्य बहिःस्थभुवि वारंवारमागच्छन्ति, घण्टां यावत्तत्रैवोपविशन्ति चाऽपि । शुकाः कपोताः चटकाः कोकिला नीलकण्ठा बलाकाश्च पतङ्गा भ्रमरा गृहगोधिकाश्चाऽपि मानवनाम्नः प्राणिनो भयाभावेन निर्भयं सानन्दं च मुक्तमनसा विहरन्ति । अत्र सिंहानां 'डणक'-इत्याराव: द्वीपिनां “घुर्घर" इत्यारावश्च श्रूयते, प्रत्यहं प्रात:काले सर्वतो मयूराणां केकारवः, कोकिलानां मनःप्रीतिकरः कूजनरवः श्रूयते, निशि तित्तिर-जतुकाभ्रमरादिनिशाचरकीटकानां तीक्ष्णः सन्नपि मधुराराव: संश्रूयते, मध्याह्नकाले क्षपायां च नीरवशान्तौ प्रसृतायां सत्यां तीव्रवेगेन प्रवहतो महावातस्याऽऽरावोऽपि सदा श्रूयते । तथैव प्रातःकाले सायंकाले च शिवमन्दिरेभ्यः प्रसरन् शङ्खनादो घण्टारवश्चाऽपि कर्णपटले पतति । एवं नितरां मनःप्रसन्नकर शान्तिकरं च ग्राम्यवातावरण
मस्ति ।
अत्र गगनोत्तुङ्गानि भवनान्येव न सन्ति, तथैवोपाश्रयोऽपि सुन्दरतमोऽस्ति, परितो भूमिरावरणरहिताऽस्ति । ततो निरावरणगगनस्य मुक्तानां सकलपशु-पक्षिणां च सहजसौन्दर्यमहमहर्निशं स्थानस्थ: सन्नेव दरीदर्शिम । यथा पूर्णिमादिनचन्द्रमाः सर्वकला विदधाति तथैते शिखिनः सर्वकलाभिः पिच्छानि धारयन्ति । तेषां केकारवस्तु जनश्रुतिपुटामृतसिञ्चनरूपोऽस्ति । ते यदा प्रसन्ना भवेयुस्तदाऽमराप्सरसां नृत्यमिव मनोहरं चित्ताकर्षकं च नृत्यमपि निराबाधं कुर्वन्ति । एतादृशानि मन:संतापनाशकराणि दृश्यानि दरीदृश्यन्ते ऽत्र । अस्मिन् स्वच्छगगनमण्डपे प्रकृतेर्विधविधविशिष्टकलाकौशलमस्माभिः सदा दरीदृश्यते । तत्राऽपि सन्ध्याकाले विधात्रा नभोमण्डपे विरच्यमानं कलावैभवं निरीक्ष्याऽऽदिनं कृतः परिश्रमो दूरीभवति, स्वान्तस्य विकल्पा उद्वेगाश्चाऽपि द्रुतं विलीना भवन्ति, देहेऽनन्या स्फूर्तिः प्रकटीभवति, चित्तं च गगनमिव निरावरणममलीमसं च भवति । एवं मनस्त्वतीव प्रसन्नतामनुभवति । __ चेतन ! एतादृशे स्वर्गीयसुखानुभवकारके रमणीये वातावरणे वयमासीनाः स्मः । एतादृशं सुखं न सर्वेषां ललाटे लिखितमस्ति । माथेरानादिस्थानेषु गच्छद्भिर्युष्माभिः रूप्यककोटिव्ययेनाऽपि न यत्सुखमवाप्यते ततोऽप्यधिकं सुखमत्राऽनुभूयतेऽस्माभिः । ऐदंयुगीना जनाः कोलाहलप्रियाः सन्ति । ततः प्रतिदिनमनेके जना मिलेयुः, महोत्सवाः सम्पन्ना भवेयुः, वादित्राणि च वाद्येरन्, तर्येव चित्ते सन्तोषो भवति, अन्यथोद्विग्ना भवन्ति ते । एतादृशाः कोलाहलं विना क्षणमपि स्थातुमशक्ता जीवा अप्यत्राऽऽगत्य शान्ता भवन्ति, एतादृशं शान्तं वातावरणमस्ति ।

Page Navigation
1 ... 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130