SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ एतच्छ्लोकं प्रतिदिनमहं रटामि, अर्थमपि जानाम्यहं, किन्तु तच्छ्लोकार्थस्याऽनुभवस्त्विदानीमेव कृतो मया । बाह्यनिमित्तानामसङ्ग एव परमशान्तेः कारणमस्ति । . अस्मिन् तीर्थे सहजं प्राकृतिकसौन्दर्यं विलसति । अत्र सर्वतः पर्वतीयप्रदेशो विद्यते । ग्रामस्य परितो हरितवर्णी वनराजिः प्रसृताऽस्ति । ततो द्वीपि-सिंहादयो हिंस्रपशवोऽहि-नकुल-वृश्चिकादयो विषाकीर्ण जन्तवश्चाऽपीतस्ततो निराबाधमटन्ति । मृगेन्द्रास्तु स्वकीयसहजच्छटाभिर्निर्बन्धं विजृम्भन्ते । एते प्राणिनो रात्रिमध्येऽस्माकमुपाश्रयस्य परिसरस्य बहिर्जलं पातुं बहुश आगच्छन्ति, तीर्थस्योपरि च जिनमन्दिरस्य बहिःस्थभुवि वारंवारमागच्छन्ति, घण्टां यावत्तत्रैवोपविशन्ति चाऽपि । शुकाः कपोताः चटकाः कोकिला नीलकण्ठा बलाकाश्च पतङ्गा भ्रमरा गृहगोधिकाश्चाऽपि मानवनाम्नः प्राणिनो भयाभावेन निर्भयं सानन्दं च मुक्तमनसा विहरन्ति । अत्र सिंहानां 'डणक'-इत्याराव: द्वीपिनां “घुर्घर" इत्यारावश्च श्रूयते, प्रत्यहं प्रात:काले सर्वतो मयूराणां केकारवः, कोकिलानां मनःप्रीतिकरः कूजनरवः श्रूयते, निशि तित्तिर-जतुकाभ्रमरादिनिशाचरकीटकानां तीक्ष्णः सन्नपि मधुराराव: संश्रूयते, मध्याह्नकाले क्षपायां च नीरवशान्तौ प्रसृतायां सत्यां तीव्रवेगेन प्रवहतो महावातस्याऽऽरावोऽपि सदा श्रूयते । तथैव प्रातःकाले सायंकाले च शिवमन्दिरेभ्यः प्रसरन् शङ्खनादो घण्टारवश्चाऽपि कर्णपटले पतति । एवं नितरां मनःप्रसन्नकर शान्तिकरं च ग्राम्यवातावरण मस्ति । अत्र गगनोत्तुङ्गानि भवनान्येव न सन्ति, तथैवोपाश्रयोऽपि सुन्दरतमोऽस्ति, परितो भूमिरावरणरहिताऽस्ति । ततो निरावरणगगनस्य मुक्तानां सकलपशु-पक्षिणां च सहजसौन्दर्यमहमहर्निशं स्थानस्थ: सन्नेव दरीदर्शिम । यथा पूर्णिमादिनचन्द्रमाः सर्वकला विदधाति तथैते शिखिनः सर्वकलाभिः पिच्छानि धारयन्ति । तेषां केकारवस्तु जनश्रुतिपुटामृतसिञ्चनरूपोऽस्ति । ते यदा प्रसन्ना भवेयुस्तदाऽमराप्सरसां नृत्यमिव मनोहरं चित्ताकर्षकं च नृत्यमपि निराबाधं कुर्वन्ति । एतादृशानि मन:संतापनाशकराणि दृश्यानि दरीदृश्यन्ते ऽत्र । अस्मिन् स्वच्छगगनमण्डपे प्रकृतेर्विधविधविशिष्टकलाकौशलमस्माभिः सदा दरीदृश्यते । तत्राऽपि सन्ध्याकाले विधात्रा नभोमण्डपे विरच्यमानं कलावैभवं निरीक्ष्याऽऽदिनं कृतः परिश्रमो दूरीभवति, स्वान्तस्य विकल्पा उद्वेगाश्चाऽपि द्रुतं विलीना भवन्ति, देहेऽनन्या स्फूर्तिः प्रकटीभवति, चित्तं च गगनमिव निरावरणममलीमसं च भवति । एवं मनस्त्वतीव प्रसन्नतामनुभवति । __ चेतन ! एतादृशे स्वर्गीयसुखानुभवकारके रमणीये वातावरणे वयमासीनाः स्मः । एतादृशं सुखं न सर्वेषां ललाटे लिखितमस्ति । माथेरानादिस्थानेषु गच्छद्भिर्युष्माभिः रूप्यककोटिव्ययेनाऽपि न यत्सुखमवाप्यते ततोऽप्यधिकं सुखमत्राऽनुभूयतेऽस्माभिः । ऐदंयुगीना जनाः कोलाहलप्रियाः सन्ति । ततः प्रतिदिनमनेके जना मिलेयुः, महोत्सवाः सम्पन्ना भवेयुः, वादित्राणि च वाद्येरन्, तर्येव चित्ते सन्तोषो भवति, अन्यथोद्विग्ना भवन्ति ते । एतादृशाः कोलाहलं विना क्षणमपि स्थातुमशक्ता जीवा अप्यत्राऽऽगत्य शान्ता भवन्ति, एतादृशं शान्तं वातावरणमस्ति ।
SR No.521036
Book TitleNandanvan Kalpataru 2016 06 SrNo 36
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2016
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy