Book Title: Nandanvan Kalpataru 2016 06 SrNo 36
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 72
________________ तथैव वाक्यजन्यबोधनिष्ठस्य प्रामाण्यस्य ग्रहणमपि "इदं वाक्यं यथार्थज्ञानिनाऽऽप्तपुरुषेण प्रणीतमिति प्रमाणभूत"मितिविचारणातो जायते, न तु स्वतः । अतो वेदजन्यबोधगतं प्रामाण्यमपि यथार्थज्ञानवदाप्तपुरुषप्रणीतत्वेनैव निश्चीयते । ततश्च वेदप्रणेतृ-यथार्थज्ञान्याप्तपुरुषत्वेनाऽपीश्वरसिद्धिः । इत्थमादौ तु नैयायिकानां मते ईश्वरसिद्ध्यर्थं शब्दप्रमाणे एवोभयतः (-उत्पत्तौ ज्ञप्तौ च) परतः प्रामाण्यस्याऽऽदर आसीत् । किन्तु क्रमेण तैः सिद्धान्तस्थापनदृष्ट्या सर्वेष्वपि प्रमाणेषु परतः प्रामाण्यस्य पक्षः स्थिरीकृतः । अस्य विपक्षत्वेन, मीमांसका वेदमपौरुषेयम् (-अकर्तृकं) मन्यन्ते स्म । न च तेषां मते ईश्वरस्याऽप्यस्तित्वम् । ततस्ते शब्दप्रमाणे उत्पत्तौ ज्ञप्तौ वा परतः प्रामाण्यमुरीकर्तुं न क्षमन्ते स्म । अतस्तैः स्वत एव प्रामाण्यं स्वीकृतम् । अर्थात् तेषां मते "वेदा यथार्थज्ञानिनाऽऽप्तपुरुषेण प्रणीता अतो प्रमाण"मिति विचारणातो वेदप्रामाण्यं न गृह्यते । किं तहि ? वेदाः प्रमाणत्वेन स्वयं प्रतिष्ठिताः । न च तत्प्रामाण्यं तत्कर्तृगतयथार्थज्ञानसापेक्षम्, अपौरुषेयत्वेन तस्याऽभ्युपगमतस्तस्याऽकर्तृत्वात् । एवं च प्रामाण्यस्य वेदेषु स्वयंसिद्धत्वाद् न तस्योत्पत्त्यर्थं तस्य ग्रहणार्थं वा यथार्थज्ञानवत्त्वस्याऽऽप्तत्वस्य वाऽऽवश्यकत्वं, न च तदाश्रयतयेश्वरसिद्धिरित्यभिसन्धिः । अग्रे तु मीमांसादर्शने सर्वेष्वपि शाब्दबोधेषु, ततोऽपि सर्वेष्वपि प्रमाणेषु स्वतःप्रामाण्यमभ्युपगमनीयमभवत् । क्वचित् स्वतः प्रामाण्यं, क्वचिच्च परतः - इत्यभ्युपगमस्त्वस्याद्वादिनां मीमांसकानां दर्शने न सम्भवत्येवेति, एकत्र स्वतः प्रामाण्येऽभ्युपगते, सर्वत्र स्वतः प्रामाण्यमेवेति तेषां सिद्धान्तो जातः । ___ यथोपदर्शितमादौ चर्चेयं नैयायिक-मीमांसकयोमिथ एव प्रवर्तिता । परमग्रेतनकाले क्रमशोऽन्यदार्शनिकैरप्यस्मिन् विषये स्वमन्तव्यनिदर्शनं तद्द्वारा चर्चायां भागग्रहणं च विधेयमभवत् । भारतीयतत्त्वज्ञानपरम्परायां प्रामाण्यवादसम्बन्धि विस्तृतं विपुलं च साहित्यमुपलभ्यते तदस्यैव फलम् । अस्मिन् साहित्य न्यायवार्तिकगतायाः सरलायास्तर्कसरणेरारभ्य गदाधरभट्टाचार्याणां जटिलं तर्कजालं यावदन्तर्भवति । अद्याऽपि च तत्सम्बन्धि नूतनं साहित्यं सृज्यमानमेव वर्तते । अस्य समग्रस्य साहित्यस्याऽऽकलनेन प्रामाण्यवादे प्रधानतः पञ्च पक्षा अवगम्यन्ते । तथाहि - १. प्रामाण्यमप्रामाण्यं चोभयं स्वतः - साङ्ख्यदर्शनम् २. प्रामाण्यं स्वतोऽप्रामाण्यं च परतः - मीमांसा (पूर्वोत्तरा च) १. प्रमाणत्वाप्रमाणत्वे स्वतः साङ्ख्याः समाश्रिताः । नैयायिकास्ते परतः सौगताश्चरमं स्वतः ॥ प्रथमं परतः प्राहुः प्रामाण्यं वेदवादिनः । प्रमाणत्वं स्वतः प्राहुः परतश्चाऽप्रमाणताम् ॥ - सर्वदर्शनसङ्ग्रहः (-माधवाचार्यः) ६५

Loading...

Page Navigation
1 ... 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130