Book Title: Nandanvan Kalpataru 2016 06 SrNo 36
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
तत्त्वबोधप्रवेशिका - १
प्रामाण्यवादः
मुनित्रैलोक्यमण्डनविजयः
(श्रीसिद्धसेनदिवाकरैर्विरचितस्य सन्मतितर्कप्रकरणस्योपरि न्यायपञ्चानन - श्री अभयदेवसूरिप्रणीतायास्तत्त्वबोधविधायिन्याख्याया वृत्तेरध्ययनकाले भासितं यदियं वृत्तिर्विद्यार्थिनां कृते दुर्गमेव । समाविष्टा नानाविधाश्चर्चा:, तर्क-प्रतितर्कानामीषदज्ञाता परिपाटी, दुरूहं विकल्पजालं, पाण्डित्यपूर्णा शैली - इत्यादिभिः कारंणैरस्या वृत्तेस्तत्त्वावगमनं न तावत् सुकरम् । तत्राऽपि खण्डन- मण्डनयोः सुविस्तृता प्रक्रियाऽपि बाधां समुपस्थापयति । ततः ‘अस्मात् सर्वस्मात् चचार्या हार्दं पृथक्कृत्य, यदि तत् सरलया शैल्या सङ्क्षिप्ततया च प्रस्तुतीक्रियेत, तथैव तेन साकं काचित् सन्दर्भात्मिका सामग्र्यप्युपन्यस्येत, तर्हि वरं भवे' दिति समुपधार्य तादृशानां लेखानामेकां श्रेणीं कर्तुं विचारः समुद्भूतः । तदनुसारमिह वृत्तावादावेव चर्चितः प्रामाण्यवादः प्रस्तुतीक्रियते ।)
जायमानाः सर्वेऽप्यनुभवा न केवलं यथार्था अयथार्था वा भवन्तीति वयं जानीम एव । तथैव तत्तदनुभवगतस्य यथार्थत्वस्याऽयथार्थत्वस्य वा भानमपि जायते एवेत्यप्यनुभवसिद्धम् । सर्वाणि दर्शनान्यप्येतदङ्गीकुर्वन्त्येव ।
अत्र प्रश्नोऽयं जायते यद् ज्ञानगते यथार्थत्वा - ऽयथार्थत्वे कथं ज्ञायेते ? को वा तन्निश्चायक: ? ‘ज्ञानं स्वप्रकाश’मित्यङ्गीकुर्वतां मते, यदा ज्ञानं स्वयमेवाऽऽत्मनो ज्ञानं जनयति, तदा तेनैव सममात्मनः प्रामाण्यमप्रामाण्यं वाऽपि तद् ज्ञापयति नवेत्येकः प्रश्नः । द्वितीयस्तु 'ज्ञानं ज्ञानान्तरसंवेद्य'मिति परप्रकाशपक्षधराणां मते', ज्ञानं यदा ज्ञानान्तरेण गृह्यते, तदा तेन ज्ञानान्तरेण किं तज्ज्ञाननिष्ठे प्रामाण्या
९. यद्यपि मीमांसक - प्रभाकराणां मतेऽयथार्थज्ञानस्याऽस्वीकारः, सर्वेषामपि ज्ञानानां तन्मते प्रमाणात्मकत्वात् । तथाऽपि स्मृतिप्रमोष-भेदाग्रह-विबेकाख्यात्यादिप्रक्रियाया अवलम्बनेन भ्रमात्मकज्ञानस्य साङ्गत्यं तु ते कुर्वन्त्येव ।
२. आर्हताः, सौत्रान्तिका योगाचाराश्च बौद्धाः, प्राभाकराः, शङ्कराचार्यानुयायिनः - इत्येतेषां मते ज्ञानं स्वप्रकाशम् । तन्नाम ज्ञानं स्वसंवेदनेनैव गृह्यते ।
३. ज्ञानं स्वविषयस्य बोधने एव समर्थम् । न तु तत् स्वमपि ज्ञापयति । ज्ञानस्य ग्रहणार्थं त्वन्यदेव ज्ञानमावश्यकमिति स्वीकर्तारो नैयायिका मुरारिमिश्राः कुमारिलभट्टा - इत्यादयः परप्रकाशवादिनः ।
६३

Page Navigation
1 ... 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130