Book Title: Nandanvan Kalpataru 2016 06 SrNo 36
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 74
________________ अत्र मते समस्यैकोद्भवितुमर्हति । चक्षुर्गतं नैर्मल्यं, धातूनां समत्वं, मनसः स्वास्थ्यम्, इन्द्रियाणां पटुत्वमित्यादयः गुणाः प्रमाणभूतस्य ज्ञानस्य जनकहेतव इति लोकशास्त्रोभयसम्मतम् । स्वतःप्रामाण्यवादिभिस्तु प्रामाण्यस्योत्पत्तौ ज्ञानसामान्यजनकसामग्र्यतिरिक्तस्य निरपेक्षत्वमङ्गीकृतम् । ततश्च गुणेषु प्रामाण्यजनकत्वाभाव एव प्रतिपादितो भवतीति कथं न विरोध इति ? इत्थमत्र समाहितं स्वतःप्रामाण्यपुरस्कर्तृभिः न वयं गुणानां प्रामाण्यजनने सहभागित्वमपलपामः । गुणत्वेन परिचितानां तत्त्वानां प्रामाण्यजनकताया निषेधे नैवाऽस्माकं मतिः । किं तर्हि ? येष्वधिकरणेषु यानिं तत्त्वानि 'गुण' पदेन सङ्केतितानि भवन्ति, तानि तत्तदधिकरणानां स्वाभाविक्यवस्थैव, न पृथग् धर्मान्तरम् । तथाहि - चक्षुषि समलताऽऽगन्तुकधर्मः, ततश्च तमागन्तुकधर्मं 'दोष' रूपेण परिगणय्य तज्जनितमप्रामाण्यं 'परत' उच्यते । परं नैर्मल्यं तु चक्षुषः स्वकीयो धर्मः, नाऽऽगन्तुकः, यत् तस्याऽपेक्षणं 'परत' उच्येत । एवमेव ज्ञानजनककारणनिष्ठानि यानि तत्त्वानि 'गुण' पदेनाऽभिधीयन्ते तानि सर्वाण्यपि तत्तत्कारणांनां स्वरूपे एव समाविष्टानि, नौपाधिकानि । ततो ज्ञानजनकसामग्र्यन्तर्निहितेभ्यो गुणेभ्यो जायमानं प्रामाण्यं, स्वाधारीभूते ज्ञाने 'स्वत' एवोत्पद्यमानं कथ्यते; ज्ञानजनकसामग्रीव्यतिरिक्तेभ्यो दोषेभ्यो जायमानमप्रामाण्यं च 'परत' उत्पद्यमानमिति । - उत्पत्तौ प्रामाण्यस्य स्वतस्त्वकल्पने युक्त्यन्तरमित्थम् - ज्ञाननिष्ठाऽर्थस्य यथावस्थितबोधजनिका शक्ति: 'प्रामाण्य'मुच्यते । शक्तयश्च सर्वभावानां स्वत एव भवन्ति । नोत्पादककारणकलापस्याऽधीनत्वं सम्भवति । यथा मृत्पिण्डे विद्यमाना रूपादयो मृत्पिण्डादुपजायमाने घटेऽपि मृत्पिण्डरूपादिद्वारेणोप जायन्ते । घटनिष्ठा जलधारणशक्तिस्तु स्वत एव तत्र प्रादुर्भवति, न मृत्पिण्डादिकारणसमूहतः, तस्यास्तत्रा ऽभावात्। एवमेव ज्ञाननिष्ठाऽर्थस्य यथावस्थितबोधजनिका शक्तिश्चक्षुरादिषु ज्ञानोत्पादककारणेष्वविद्यमाना स्वत एवोत्पद्यमानाऽभिधीयते इति । ३ प्रामाण्यस्य ज्ञप्तौ स्वतस्त्वं नाम स्वाश्रयीभूतस्य ज्ञानस्य ग्राहकेण ग्राह्यत्वम् । अर्थात् प्रमात्मकज्ञानस्य स्वसंवेदनेन (-प्रभाकरमते), अनुव्यवसायेन (-मुरारिमिश्रमते), ज्ञाततालिङ्गकयाऽनुमित्या (-कुमारिलभट्टमते), साक्षिज्ञानेन (-वेदान्तिमते) वा यदा ग्रहणं जायते, तदैव तज्ज्ञानगतं प्रामाण्यमपि गृह्यते एवेति । इदं सर्वज्ञानेषु समानम् । तेन ज्ञानं प्रमात्मकं स्याद् भ्रमात्मकं वा, परं प्रारम्भे तु तद् निरपवादत्वेन प्रमाणभूतमेव ज्ञायते । अग्रे तु भ्रमात्मकस्थले प्रत्यक्षान्तरेण ज्ञानप्रवर्तितप्रवृत्तिवैफल्येनाऽऽप्तवचनेन वा तस्य भ्रान्तत्वावगमे प्रारम्भिकी प्रामाण्यबुद्धिर्निवर्तते, अप्रामाण्यस्य च भानं जायते । अन्यथा तत्र १. न चेन्द्रियनैर्मल्यादि गुणत्वेन वक्तुं शक्यम्, नैर्मल्यं हि तत्स्वरूपमेव, न पुनरौपाधिको गुणः । तथाव्यपदेशस्तु दोषाभावनिबन्धनः । - सन्मतितर्कवृत्तिः २. मृत्पिण्डदण्डचक्रादि घटो जन्मन्यपेक्षते । उदाहरणे तस्य तदपेक्षा न विद्यते ॥ सन्मतितर्कवृत्तावुद्धृतः ३. "ज्ञप्तौ स्वतस्त्वं नाम ज्ञानग्राहकमात्रग्राह्यत्वम् । येन ज्ञानं गृह्यते तेनैव तद्गतं प्रामाण्यमपि गृह्यते इति " - प्रमाणपद्धतिः परि. १ ६७

Loading...

Page Navigation
1 ... 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130