Book Title: Nandanvan Kalpataru 2016 06 SrNo 36
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
तरप् प्रत्ययः । तव - महामहिमशालिनः श्रीमतो भवतः । रूपम् - स्वभावः, सौन्दर्य्यम्, शब्दः, आकारो वा। "रूपं स्वभावे सौन्दर्ये नामगे पशुशब्दयोः । ग्रन्थावृत्तौ नाटकादावाकार-श्लोकयोरपि" इति मेदिनी । अत्र - अस्मिन् बुद्धिविषये । नवनवे - नवो नूतनश्चाऽसौ नवः स्तवो नवनवस्तस्मिंस्तथा, वीप्सायां द्वित्वविधानाद् भूयो भूयः स्तुतौ वा । मदीयम् - मम - मल्लक्षणजनस्येदं तथा, मत्सम्बन्धीत्यर्थः । हृदयम् - ह्रियते इति हृदयं "गय हृदय" (उणा० ३७०) इत्यनेन निपात्यते, अन्तःकरणम्, “अन्तःकरणं मानसं मनः । हच्चेतो हृदयं चित्तं स्वान्तं गूढपथोच्चले" ६/५॥ इत्यभिधान-चिन्तामणिः । संकर्षते - अवबध्नाति आवर्जयतीति यावत् । दृष्टान्तेन समर्थयति यद्रौतीत्यादि - काककेतुः - कोकिलस्तस्य काकशत्रुत्वात् । भुवि - लोके । यत् । पञ्चमरवम्, पञ्चमः - पञ्चत्वसंख्या पूरको, रवः शब्दः कूजनं यत्र कर्मणि तद्यथा स्यात्तथा । रौति - आलपति । तव - पञ्चमस्वरसाहित्येन कोकिलकर्तृककूजनम् । चारुचूतकलिकानिकरैकहेतु - चारुर्मनोहरा या चूतानामामृतरूणां कलिका चारुचूतकलिका सैवैक: प्रधानोऽद्वितीयो हेतुः कारणं यस्मिंस्तथा । "आम्रचूतो रसालोऽसौ सहकारः", "हेतुर्ना कारणं बीजं निदानं त्वादिकारणम्" इत्यमरः । "एकोऽन्यार्थे प्रधाने च प्रथमे केवले तथा" इति कोशः । "कलिकाकोरकः पुमान्" इत्यमरः । “चारु हारि रुचिरं मनोहरम्" ६/८१ ॥ इत्यभिधानचिन्तामणिः । सुवर्णस्य विशुद्धः श्यामिकाया वा संलक्षणमग्नावेवेति - तत्र तस्यैव सामर्थ्यन्तद्वत् मदीयहृदयाकर्षणे भवतां रूपस्यैव माहात्म्यमित्यवसेयम् । दृष्टान्तालङ्कारः । "चेद् बिम्बप्रतिबिम्बत्वं दृष्टान्तस्तदलङ्कतिः" इति चन्द्रालोके तल्लक्षणस्मरणात् । उपमानोपमेयवाक्यार्थघटकधर्मयोः बिम्बप्रतिबिम्बभावो दृष्टान्त इत्यवसेयम् । बिम्बप्रतिबिम्बभावापन्नसाधारणधर्मादिकं वाक्यार्थयोरार्थमौपम्यं दृष्टान्त इति निष्कर्षः । विवरणकारास्तु "प्रतिवाक्यं विभिन्नस्याऽपि साधारणधर्मस्य तुल्यरूपतया वाक्यार्थयोरुपमासम्पादकत्वे दृष्टान्तालङ्कार इति फलितम्" इत्याहुः । एकस्याऽर्थस्य शब्दद्वयेनाऽभिधानं वस्तुप्रतिवस्तुभावः । द्वयोरर्थयोद्विरुपादानं बिम्बप्रतिबिम्बभाव इति प्रतापरुद्रयशोभूषणे स्पष्टम् ॥६॥
ज्ञानावृति त्वदभिधानहतं हताशं - कर्मारमस्तसमयं वृणुते विनाशम् । लोके दुरन्तमखिलं निहतप्रचारम्
सूर्यांशुभिन्नमिव शार्वरमन्धकारम् ॥७॥ अन्वयः अस्तसमयम्, त्वदभिधानहतम्, हताशम्, ज्ञानावृति, कर्म, लोके, दुरन्तम्, निहतप्रचारम्, सूर्यांशुभिन्नम्, अरं, वृणुते ॥७॥
वृत्तिः अस्तसमयम् - अस्तः क्षिप्रः समयः सिद्धान्तो यस्मात्तत्तथा । "समयः शपथाचारसिद्धान्तेषु तथा धियि । क्रियाकारे च निर्देशे सङ्केते कालभाषयोः" इति मेदिनी । त्वदभिधानहतम् - भवन्नामप्रतापविनाशितम् । हताशम् - हता विनष्टा आशा तृष्णा यस्य तत्तथा । "आशादिगतितृष्णयोः" इति
२९

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130