Book Title: Nandanvan Kalpataru 2016 06 SrNo 36
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 37
________________ मेदिनी । ज्ञानावृति - ज्ञानस्य श्रुत-दर्शनाद्यात्मकस्य आवृतिरावरणं प्रतिरोधो यस्मात्तत्तथा । कर्म - ज्ञानावरणीयाद्यात्मकमष्टविधत्वेनाऽतिप्रसिद्धम् । लोके - जगति । "स्याल्लोको विष्टपं विश्वं भुवनं जगती जगत्" ६/१।। इत्यभिधानचिन्तामणिः । दुरन्तम् - दुष्टोऽन्तोऽवसानं यस्य तत्तथा, निहतप्रचारम् - निहतः समग्रं विनाशितः प्रचारः प्रसारो व्यापकतेति यावद्यस्य तत्तादृशम् । सूर्यांशुभिन्नम् - सूर्य्यस्य दिवाकरस्यांऽशवः किरणानि सूर्यांशवस्तैभिन्नं विदारितं तथा । "किरणोत्रमयूखांशुगभस्तिघृणिरश्मयः । भानुः करो मरीचि स्त्री" इत्यमरः । अखिलम् - निवृत्तं खिलात् शून्यादित्यखिलं समस्तम् । “सर्व समस्तमन्यूनं समग्रं सकलं समम् । विश्वाशेषाखण्ड-कृत्स्नन्यक्षाणि निखिलाखिले" ६/६९ ॥ इत्यभिधानचिन्तामणिः । शार्वरम् - शृणाति चेष्टाः शर्वरी यामिनी तस्या इदन्तथा । “निशा निशीथिनी रात्रिः शर्वरी क्षणदा क्षपा । त्रियामा यामिनी भौती तमी तमा विभावरी" २/५५ ॥ इत्यभिधानचिन्तामणिः । अन्धकारम् - ध्वान्तम् । "ध्वान्तं भूच्छायान्धकारं तमसं समवान्धत:" २/६० ॥ इत्यभिधानचिन्तामणिः । इव - यथा । अरम् - शीघ्रम्, । "लघुक्षिप्रमरं द्रुतम्" इत्यमरः । विनाशम् - विध्वंसम् । वृणुते - स्वीकरोति । बिम्बप्रतिबिम्बभावापन्न-साधारणधर्मप्रयोज्योपमालङ्कारः ॥७॥ इत्थं विचार्य्य विहितं गुणगौरवं ते । स्तोत्रं सतां हृदयमाविशतीष्टमन्ते । भावस्तवैव हि सरोजदले सदिन्दु मुक्ताफलद्युतिमुपैति ननूदबिन्दुः ॥८॥ अन्वयः इत्थम्, विचार्य, विहितम्, गुणगौरवम्, अन्ते, इष्टम्, ते, स्तोत्रम्, सताम्, हृदयम्, आविशति, इति, भावः, त्वयि, हि, उदबिन्दुः, सरोजदले, सदिन्दुमुक्ताफलद्युतिम्, उपैति, ननु ||८|| वृत्तिः इत्थम् - अनेन पूर्वोक्तप्रकारेण । विचार्य - अनुसन्धाय, परिशील्येति यावत् । विहितम् - रचितम् । गुणगौरवम् - गुणैर्माधुर्य्यादिभिस्त्रिभिः व्यङ्ग्यव्यञ्जकभावेन शब्दार्थरसरचनावृत्तिभिः । यद्यपि वामनादिभिराचार्यैः - "श्लेषः प्रसादः समता माधुर्यं सुकुमारता । अर्थ-व्यक्तिरुदारत्वमोजःकान्तिसमाधयः" इतीमान् तुल्याभिधानान् दश शब्दगुणान् दश चाऽर्थगुणानभिमन्यन्ते । तेषां स्वरूपाणि तु शब्दानां भिन्नानामप्येकत्वप्रतिभानप्रयोजकः संहितयैकजातीयवर्णविन्यासो गाढत्वापरपर्यायः श्लेषः १, गाढत्वशैथिलाभ्यां व्युत्क्रमेण मिश्रणं बन्धस्य प्रसादः २, उपक्रमादासमाप्ते रीत्यभेदः समता ३, संयोगपरहूस्वातिरिक्तवर्णघटितत्वे सति पृथक्पदत्वं माधुर्य्यम् ४, अपरुषवर्ण-घटितत्वं सुकुमारता ५, झगिति प्रतीयमानार्थान्वयकत्वमर्थव्यक्तिः ६ ३०

Loading...

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130