Book Title: Nandanvan Kalpataru 2016 06 SrNo 36
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 44
________________ अन्वयः त्वया, सदैव, सत्तर्कलक्षणजिनागमकाव्यदैवविद्याः, अवगमिताः, अथ, शिष्याः, समस्त विषयेषु, इष्टम्, चरन्ति, यथेष्टम्, सञ्चरतः, तान्, कः, निवारयति ॥१४॥ वृत्ति: त्वया तत्रभवता श्रीमता सूरीश्वरेण भवता । सदैव सर्वदा खलु । मुनयः साधवः, गृहीतभागवतदीक्षा अनगारा इति यावत् । सत्तर्कलक्षणजिनागमकाव्यदैवविद्या: - द्वन्द्वान्ते द्वन्द्वादौ वा श्रूयमाणं पदं प्रत्येकमभिसम्बध्यते इति नियमात् सत्पदस्य विद्यापदस्य सर्वत्र सम्बन्धात् समीचीनतर्कविद्यालक्षणविद्याऽऽर्हतागमविद्या - काव्यविद्या - ज्योतिर्विद्या इत्यर्थः । अवगमिताः - बोधिताः, अध्यापिता इति यावत् । तत्र तर्कविद्यया तर्कमूलानि चार्वाक -सौगत- सांख्य- न्याय-वैशेषिक- पूर्वोत्तरमीमांसार्हतदर्शनानि गृह्यन्ते, लक्षणविद्यया हस्त्यश्वपुरुष - स्त्रीगुरुशिष्यादिलक्षणानि गृह्यन्ते, जिनागमविद्यया चाऽन्तरङ्ग-बहिर ङ्गतया कल्पसूत्रोत्तराध्ययन-स्थानाङ्गप्रमुखद्वादशाङ्गीविद्या ग्राह्याः, काव्यविद्यया च काव्यानुशासनच्छन्दोनुशासनादीनि द्वयाश्रय-त्रिषष्टिप्रमुखमहाकाव्यादीनि ग्राह्यानि । ननु प्रोक्तासु विद्यासु व्याकरणस्याऽनुक्तेः “मुखं व्याकरणं स्मृतम्” इत्यभियुक्तोक्त्या प्रमुखविद्याया अनवगमनान्यूनतेति नाऽऽशङ्कनीयम्, जिनागम 'विद्यया व्याकरणस्याऽपि ग्रहणसंभवात्, कल्पसूत्रादौ जिनेन्द्रव्याकरणस्येन्द्रसन्निधौ भगवच्चरमतीर्थंकरवर्धमान-महावीरार्थमुपदिष्टत्वाच्च, अत एवाऽष्टविधव्याकरणेषु जैनेन्द्रव्याकरणमद्याऽपि लोके समुपलभ्यमानं दरीदृश्यत एवेति सुधीभिर्विचार्यम् । अथ - अनन्तरम् । शिष्याः- श्रीदर्शनसूरीश्वरप्रमुखा अन्तेवासिनः। समस्तविषयेषु - समस्ताः सर्वे च विषया अर्थाः देशाश्च समस्तविषयास्तेषु तथा । "विषयो गोचरे देशे तथा जनपदेऽपि च" इति मेदिनी । इष्टम् - अभिमतम् । चरन्ति - विचरन्ति । यथेष्टम् - कामम् । सञ्चरतः - सञ्चरणशीलान् । तान् - तदीयशिष्यान् । कः को नाम । निवारयति - प्रतिरोधयति । कोऽपि नेत्यर्थः ॥१४॥ - आजन्मनोऽपि विषये न धृतं प्रशान्तं स्वान्तं त्वया स्ववशतो विहितं नितान्तम् । शब्दादिनाऽप्यचलिता दृढता नु काचित् किं मन्दराद्रिशिखरं चलितं कदाचित् ॥१५॥ अन्वयः त्वया, आजन्मनः, अपि, नितान्तम्, स्ववशत:, विहितम्, प्रशान्तम्, स्वान्तम्, विषये, न, धृतम्, नु, शब्दादिना, अपि, अचलिता, काचित्, दृढता, मन्दराद्रिशिखरम्, कदाचित् चलितम्, किम् ? ॥१५॥ - वृत्तिः त्वया - महामहिमशालिना लोकविदितानुभावेन सूरिचक्रचक्रवर्तिना श्रीमता भवता । आजन्मनः जन्मन उत्पत्तेरा इति विग्रहे " आङ्मर्य्यादाभिविध्योः" इत्यनेनाऽव्ययीभावसमासविकल्पपक्षे रूपम्, सति च समासे “अव्ययीभावस्याऽव्ययसंज्ञायां सत्याम् अव्ययादाप्सुपः" इत्यनेन सुपो लुकि तथा रूपं न स्यादित्याकलनीयम् । “जनुर्जननजन्मानि जनिरुत्पत्तिरुद्भवः" इत्यमरः । नितान्तम् - अतिशयम् । 'अथाऽतिशयो भरः | अतिवेलभृशात्यर्थाऽतिमात्रोद्गाढनिर्भरम् । तीव्रैकान्तनितान्तानि” इत्यमरः । स्ववशतः 44 ३७

Loading...

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130