Book Title: Nandanvan Kalpataru 2016 06 SrNo 36
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 46
________________ प्रतिषिध्यमानत्वात्, अतिशयोक्तिनिदर्शनयोश्च साध्यावसानलक्षणामूलकत्वात्, उपमेयतावच्छेदकस्य नास्ति पुरस्कारः । शब्दादिति विशेषणात् "मुखमिदं चन्द्रः" इति प्रात्यक्षिकाहार्यनिश्चयगोचरचन्द्रतादात्म्यव्यवच्छेदः । निश्चीयमानमिति विशेषणात् संभावनात्मनो "नूनं मुखं चन्द्रः" इत्युत्प्रेक्षाया व्यावृत्तिः । उपमानोपमेयविशेषणाभ्यां सादृश्यलाभात् "सुखं मनोरमा रामा" इत्यादिशुद्धारोपविषय तादात्म्याध्यासः, सादृश्यमूलकमेव च रूपकमामनन्ति । इदं च रूपकं सावयवं निरवयवं परम्परितञ्चेति तावत्रिविधम्, तत्राऽऽद्यं समस्तवस्तुविषयमेकदेशविवर्ति चेति द्विविधम्, द्वितीयमपि केवलं मालारूपकञ्चेति द्विविधम् । तृतीयञ्च श्लिष्टपरम्परितं शुद्धपरम्परितञ्चेति द्विविधं सत् प्रत्येकं केवलमाला रूपत्वाभ्यां चतुर्विधम् । प्रकृतपद्ये समस्तवस्तुविषयसावयवरूपकमवसेयम्, परस्पर-सापेक्षनिष्पत्तिकाणां रूपकाणां संघातः सावयवम्, तत्राऽपि - समस्तानि वस्तून्यारोप्यमाणानि शब्दोपात्तानि यत्र तत् समस्तवस्तुविषयमवगनव्यमिति शम् ॥१६॥ सूर्य्यः खरैः करभरैर्भुवनं निहन्ति न त्वां तथा बुधजना उपमां नयन्ति । प्रीतिं दधासि सततं ननु भव्यकोके सूर्योतिशायिमहिमाऽसि मुनीन्द्र ! लोके ॥१७॥ अन्वयः सूर्यः, खरैः, करभरैः, भुवनम्, निहन्ति, बुधजनाः, त्वाम्, तथा, उपमाम्, न, नयन्ति, ननु, सततम्, भव्यकोके, प्रीतिम्, दधासि, मुनीन्द्र ! लोके, सूर्योतिशायिमहिमा, असि ॥१७॥ __वृत्तिः सूर्य्यः - सरति सुवति वा कर्मसु लोकानिति सूर्यः "कुप्यभिद्य०" ५।१।३९॥ इत्यादिना कृन्निपातः, सूर एव वा सूर्यो मूर्तादित्वाद्यः । दिवाकर इत्यर्थः । खरैः - तीक्ष्णैः । “तिग्मं तीक्ष्णं खरं तद्ववत्" इत्यमरकोशः । करभरैः - किरणातिशयैः । “बलिहस्तांशवः कराः" इत्यमरनानार्थः । “अप्य थाऽतिशयो भरः" इत्यमरः । भुवनम् - जगत् । “स्याल्लोको विष्टपं विश्वं भुवनं जगती जगत्" ६।१।। इत्यभिधानचिन्तामणिः । निहन्ति - प्रणिहन्ति । बुधजनाः - मनीषिलोकाः । त्वाम् - श्रीमन्तं मृदुल स्वभावं तत्रभवन्तं भवन्तं सूरीश्वरम् । तथा - तेन प्रकारेण । उपमाम् - सादृश्यम् । सूर्यस्येत्यर्थतः । न - नहि । नयन्ति - प्रापयन्ति । खरतरकरकरणकभुवनतापकत्वेन सूर्य्यसादृश्यं न तत्रभवति भवति बुधाः स्वीकुर्वन्ति, मृदुस्वभावत्वाद्भवत इति भावः । ननु - निश्चयेन । सततम् - सन्ततम् । भव्यकोके - भव्यो भविक एव कोकश्चक्रवाको भव्यकोकस्तस्मिंस्तथा । प्रीतिम् - हर्षम् । "मुत्प्रीतिः प्रमदो हर्षः प्रमोदामोदसम्मदाः" इत्यमरः । दधासि - धारयसि । कोकप्रीतिसम्पादकत्वेन सूर्य्यसादृश्यमभ्युपगच्छन्ति बुधा भवन्तीति भावः । सूर्यस्य कोक-प्रसादकारकत्वं कविसमयप्रसिद्धम् ! कविसमयश्चेत्थम् - मालिन्यं व्योम्नि पापे यशसि धवलता वर्ण्यते हासकीर्यो रक्तौ च क्रोधरागौ सरिदुदधिगतं पङ्कजेन्दीवरादि । ३९

Loading...

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130