Book Title: Nandanvan Kalpataru 2016 06 SrNo 36
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 51
________________ कोऽपि विरोधः समापततीति, तथाहि - तस्य च कारणं कविगता केवला प्रतिभा । सा च काव्यघटनानुकूला शब्दार्थोपस्थितिः । तद्गतप्रतिभात्वं काव्यकारणतावच्छेदकतया सिद्धे जातिविशेष उपाधिरूपं वाऽखण्डम् । तस्याश्च हेतुः क्वचिद्देवता महापुरुषप्रसादादिजन्यमदृष्टम्, क्वचिच्च विलक्षणव्युत्पत्तिकाव्यकरणाभ्यासो न तु त्रयमेव, बालादैस्तौ विनाऽपि केवलमहापुरुषप्रसादादपि प्रतिभोत्पत्तेरिति । लोके - जगति । "लोकस्तु भुवने जने" इत्यमरः "स्याल्लोको विष्टपं विश्वं भुवनं जगती जगत्" ६।१॥ इत्यभिधानचिन्तामणिश्च । श्रीमद्यशोविजयवाचकमुख्यग्रन्थान् - श्रीमद्यशोविजयवाचको मुख्यः प्रधानं येषां ते श्रीमद्यशोविजय वाचकमुख्यास्तेषां ग्रन्थाः श्रीमहावीरस्तुत्यपरनामकखण्डनखण्डखाद्यादयः श्रीमद्यशोविजयवाचकमुख्य ग्रन्थास्तास्तथा । अकन्थान् - अकच्चरान्, संगृह्य लक्षणाऽपि मुद्राभिरेकैकं पत्रं संस्कृत्य मुद्रापयित्वा कृतार्थमिति यावत् । कृतवती - अकरोत् । विषयमिमं दृष्टान्तेन समर्थयति "आशाः पराः" इत्यादिना । परा: - पूर्वभिन्नाः पश्चिमादयः । आशा - दिशः । आशा दिगतितृष्णगयो: इति मेदिनी । परम् - केवलम् । "परः श्रेष्ठारिदूरान्योत्तरे क्लीबं तु केवले" इति मेदिनी । प्रसवते - उत्पादयन्ति । कश्चिदिति शेषः । स्फुरदंशुजालम् - समुल्लसितकिरणकरम्बितम् । अर्कमालम् - सूर्यम्, प्राची - पूर्वा । एव - अवधारणे । दिक् - दिशा । जनयति - समुत्पादयति । यथा सत्यामप्यन्यस्यामाशायां स्फुरदंशुजालं सूर्यं प्राच्येव जनयति तथैव सत्यामप्यन्यदीयायां प्रतिभायां भवतां प्रतिभैव श्रीमद्यशोविजयप्रभृत्यमुद्रितच्छिन्नप्रायान् ग्रन्थान् सफ्लयति स्मेति निदर्शनालङ्कारः । अभवद्वस्तुसम्बन्धी उपमापरिकल्पकः निदर्शना इति तदीयलक्षणस्मरणात् ॥२२॥ सद्दर्शनाविकलचिच्चरणानि तानि मार्गोऽयमेव ननु पारगतोदितानि । उद्घोषितं नु भवताऽपि भवस्य मन्था नाऽन्यः शिवः शिवपदस्य मुनीन्द्र ! पन्थाः ॥२३॥ अन्वयः पारगतोदितानि, तानि सद्दर्शनाविकलचिच्चरणानि, अयम्, एव, मार्गः, ननु, मुनीन्द्र ! भवता, अपि, भवस्य, मन्थाः, अन्यः, शिवपदस्य, पन्थाः, न, (इति) उद्घोषितम्, नु ॥२३|| वृत्तिः पारगतोदितानि - संसारस्य ये पारं पर्यन्तं गताः पारगतास्तीर्थङ्कराः श्रीमदृषभदेवप्रमुखास्तै रुदितानि त्रिपद्योपदिष्टानि पारगतोदितानि । "अर्हन् जिनः पारगतस्त्रिकालवित् क्षीणाष्टकर्मा परमेष्ठ्यधीश्वरः । शम्भुः स्वयम्भूर्भगवान् जगत्प्रभुस्तीर्थंकरः १।२४॥ इत्यभिधानचिन्तामणिः । तानि - प्रसिद्धानि । सद्दर्शनाविकलंचिच्चरणानि - दर्शनानि चाऽविकलचितः पूर्णज्ञानानि च चरणानि चरित्राणि च दर्शनाविकलचिच्चरणानि, सन्ति समीचीनानि च तानि दर्शनाविकलचिच्चरणानि सद्दर्शनाविकलचिच्चरणानि । "सम्यग्-दर्शन-ज्ञानचारित्राणि मोक्षमार्गः" इति तत्त्वार्थसूत्रम् । “चरित्रं चरिता-चारौ चारित्रचरणे अपि" ।३।५०७।। इत्यभिधानचिन्तामणिः । अयम् - एषः । एव - अवधारणार्थकमव्ययम् । मार्गः - पन्थाः, ४४

Loading...

Page Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130