Book Title: Nandanvan Kalpataru 2016 06 SrNo 36
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 55
________________ दीक्षाङ्गनां विरतितः परिणीय प्रीत्या . तामेव चारु रमयस्यनिशं सुरीत्या । रागङ्गतरस्तरललोचनयेक्षितोऽपि । स्वप्नान्तरेऽपि न कदाचिदपीक्षितोऽसि ॥२७॥ . अन्वयः विरतितः, दीक्षाङ्गनाम्, परिणीय, प्रीत्या, सुरीत्या, ताम्, एव, चारु, अनिशम्, रमयसि, तरललोचनया, ईक्षितः, अपि, रागङ्गतः, स्वप्नान्तरे, अपि, कदाचित्, अपि, न, ईक्षितः, असि ॥२७॥ वृत्तिः विरतितः - विशिष्टा रती रागोऽध्यात्मप्रेमानुबन्धो विरतिस्तस्यास्तथा । "रतिः स्त्रीस्मरदारेषु रागे सुरतगुह्ययोः" इति मेदिनी । दीक्षाङ्गनाम् - दीक्षा भागवती दीक्षैवाऽङ्गना विशिष्टरमणी, प्रशस्तान्यङ्गानि शरीरावयवा अस्या इति दीक्षाङ्गना तान्तथा । तथाहि विशिष्टरमणीनिरूपणेऽमरः “विशेषास्त्वङ्गना भीरुः कामिनी वामलोचना । प्रमदा मानिनी कान्ता ललना च नितम्बिनी । सुन्दरी रमणी रामा कोपना सैव भामिनी । वरारोहा मत्तकाशिन्युत्तमा वरवर्णिनी" इति । परिणीय - उद्वाह्य । प्रीत्या - प्रेम्णा । सुरीत्या - सुष्ठ शोभना चाऽसौ रीतिः परिपालनप्रकारो नीतिरिति यावत् सुरीतिस्तया तथा । ताम् -- बुद्धिविषयी भूतत्वेन प्रसिद्धां दीक्षाङ्गनाम् । एव - अवधारणे । न त्वन्यां लौकिकीं काञ्चनेति फलिम् । चारु - रमणीयं यथा स्यात्तथा । अनिशम् - सततम् । रमयसि - क्रीडयसि । तरललोचनया - तरले चञ्चले लोचने नेत्रे यस्याः सा चारुलोचना मगशावकनेत्रेति यावत् तान्तथा । "अथ चञ्चलम् । तरलं कम्पनं कम्प्रं परिप्लवचलाचले । चटुलं चपलं लोलं चलं पारिप्लवास्थिरे" ६।९१।। इत्यभिधानचिन्तामणिः । ईक्षितः - सकटाक्षमवलोकितः । अपि - सम्भावनायाम् । स्वप्नान्तरे - स्वप्नस्य स्वापस्याऽन्तरं मध्यं स्वप्नान्तर-स्तस्मिंस्तथा । अपि - खलु । रागङ्गतः - अनुरागं प्राप्त: । “रागोऽनुरागे क्लेशादौ मात्सर्ये लोहितादिषु" इति शाश्वतः । कदाचित् - जातुचित् । अपि - खलु । न - नहि । ईक्षितः - दृष्टः । असि - भवसि । वामलोचनासु श्रीमन्तं भवन्तमवलोक्यैव रागमधिगतासु सकटाक्षं विलोकमानासु सतीष्वपि श्रीमन्तः कमलपत्र-वनिर्लिप्त एवाऽभवन्निति भावः । अत्र दीक्षायामङ्गनात्वारोपाद्रूपकमलङ्कारः । तच्च कविगतसूरीश्वरविषय-करत्याख्यभावस्य प्रधानतया ध्वनित्वास्पदस्य पोषकतयाऽलङ्कारत्वभाजनमपृथग्यत्ननिर्वर्त्यत्वात् । तस्मिश्च सूरीश्वरगतदीक्षाङ्गनाविषयकरतेरङ्गतया प्रायोऽलङ्कारताऽवसेया, तथा चोक्तं ध्वन्यालोके श्रीमदानन्द-वर्धनाचाय्र्यैः "प्रधानेऽन्यतमवाक्यार्थे यत्राऽङ्गन्तु रसादयः । काव्ये तस्मिन्नालङ्कारो रसादिरिति मे मतिः" इति । तथा चोक्तं कुवलयानन्देऽप्पय्यदीक्षितैः - "रसभावतदाभासभावशान्तिनिबन्धनाः । चत्वारो रसवत्प्रेय ऊर्जस्वि च समाहितम् ॥ भावस्य चोदयः सन्धिः शबलत्वमिति त्रयः ।" इति ॥२७॥ ४८

Loading...

Page Navigation
1 ... 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130