Book Title: Nandanvan Kalpataru 2016 06 SrNo 36
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
हसन्तमपरं दृष्ट्वा विभावश्चोपजायते । योऽसौ हास्यरसस्तज्जैः परस्थः परिकीर्तितः ॥२॥ उत्तमानां मध्यमानां नीचानामप्यसौ भवेत् । व्यवस्थ: कथितस्तस्य षड्भेदाः सन्ति चाऽपरे ॥३॥ स्मितं च हसितं प्रोक्तमुत्तमे पुरुषे बुधैः । भवेद्विहसितं चोपहसितं मध्यमे नरे ॥४॥ नीचेऽपहसितं चाऽतिहसितं परकीर्तितम् । ईषत्फुल्लकपोलाभ्यां कटाक्षैरप्यनुल्बणैः ।।५।। अदृश्यदशनो हासो मधुरः स्मितमुच्यते । वक्त्रनेत्रकपोलैश्चेदुत्फुल्लैरुपलक्षितः ॥६॥ किञ्चिल्लक्षितदन्तश्च तदा हसितमिष्यते । सशब्दं मधुरं कायगतं वदनरागवत् ।।७।। आकुञ्चिताक्षिमन्द्रं च विदुर्विहसितं बुधाः । निकुञ्चितांसशीर्षश्च जिह्मदृष्टिविलोकनः ॥८॥ उत्फुल्लनासिको हासो नाम्नोपहसितं मतम् । अस्थानजः साश्रुदृष्टिराकम्पस्कन्धमूर्धजः ॥९॥ शार्ङ्गदेवेन गदितो हासोऽपहसिताह्वयः । स्थूलकर्णकटुध्वानो बाष्पपूरप्लुतेक्षणः ॥ करोपगूढपार्श्वश्च हासोऽतिहसितं मतम् ॥ इति ॥१०॥
तत्र - भवदीयवदने । सदा - सर्वदा । एव - अवधारणार्थकमव्ययम् । स्वाभाविकम् - नैसर्गिकम् । हास्यम् - हासः । स्फुरति - विलसति । यत् - यस्मात् । तव - श्रीमतां भवतः । पुरः - अग्रे । पापात्मनाम् - पापिनाम् । सजल्पम् - जल्पसहितम्, जल्पोन्मुखमिति यावत् । वदनम् - आस्यम् । वासरे - दिवसे । पाण्डुपलाशकल्पम् - विपाण्डुरपलाशसदृशम् । भवति - जायते ॥ उपमालङ्कारः ॥१३।।
सत्तर्कलक्षणजिनागमकाव्यदैव
विद्यास्त्वयाऽवगमिता मुनयः सदैव । शिष्याः समस्तविषयेषु चरन्त्यथेष्टं
कस्तान्निवारयति सञ्चरतो यथेष्टम् ॥१४॥

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130