Book Title: Nandanvan Kalpataru 2016 06 SrNo 36
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 41
________________ श्रुत्वा मुनीन्द्र ! तव मेघगभीरवाणी मिथ्यात्वदर्दुरगिरं शृणुयान्न प्राणी । त्यक्त्वा सुधामधरगां लवणं च गच्छेत् क्षारं जलं जलनिधेरशितुं क इच्छेत् ॥११॥ अन्वयः मुनीन्द्र ! तव, मेघगभीरवाणीम्, श्रुत्वा, प्राणी, मिथ्यात्वदर्दुरगिरम्, न, शृणुयात्, कः अधरगाम्, सुधाम्, त्यक्त्वा, लवणम्, गच्छेत्, च, जलनिधेः, क्षारम्, जलम् अशितुम् इच्छेत् ? ॥११॥ वृत्ति: मुनीन्द्र ! - मन्तारः शास्त्रनिचयतत्त्वावगन्तारो मुनयः साधवः श्रमणा इति यावत्, तेषामिन्द्रः श्रेष्ठः प्रभुरिति यावद्, मुनीन्द्रस्तदामन्त्रणे तथा । " अथ· मुमुक्षुः श्रमणो यति: । वाचंयमो यतिः साधुरनगारी ऋषिर्मुनिः " १ / ७६ ॥ इत्यभिधानचिन्तामणिः । तव - श्रीमतो भवतः सूरिसम्राजः । मेघगभीर वाणीम् - मेघवद् वारिवाहवद् गभीरा गम्भीरा मेघगभीरा "उपमानानि सामान्यवचनैः" इति सूत्रेण समासः, सा चासौ वाणी भारती, भाषेति यावद् मेघगभीरवाणी तां तथा "ब्राह्मी तु भारती भाषा गीर्वाग्वाणी सरस्वती" इत्यमरः । श्रुत्वा आकर्ण्य । प्राणी - चेतन: । " प्राणी तु चेतनो जन्मी जन्तुजन्युशरीरिणः” इत्यमरः । मिथ्यात्वदर्दुरगिरम् - मिथ्यात्वं दर्शनमोह एव दर्दुरो मण्डूकस्तस्य गीर्वाणी मिथ्यात्वदर्दुरगिरस्तां तथा । " मण्डूके हरिशालूरप्लव भेकप्लवङ्गमाः । वर्षाभूः प्लवगः शालुरजिह्वव्यङ्गदर्दुरा: " ४/४२० ।। इत्यभिधानचिन्तामणिः । न नहि । शृणुयात् - आकर्णयेत् । विध्यर्थप्रयोगान्मेघगभीरमधुरां भवतो वाणीं विहाय मिथ्यात्वदर्दुरकृतकोलाहलो न सम्यग्दर्शनलिप्सुना प्राणिना श्रोतव्योऽपीति भावः । कः को नाम जनः । अधरगाम् अधरोष्ठगताम्, ओष्ठसंलग्नामिति यावत् । सुधाम् अमृतम् । पीयूषममृतं सुधेत्यमरः । त्यक्त्वा - विहाय । लवणम् - लवणसमुद्रम् । गच्छेत् - व्रजेत् । अपि तु नैव गच्छेदिति भाव: । च - पुनः । जलनिधेः - समुद्रस्य । क्षारम् - लवणार्द्रम् । जलम् सलिलम् । अशितुम् - भक्षितुम् । इच्छेत् - अभिलषेत् । अपि तु न कोऽपीति भावः । अमृतं विहाय लवणजलपानमिव भवदीय वचनं विहायाऽन्यदीयवचन श्रवणमिति निदर्शनालङ्कारः, "वाक्यार्थयोः सदृशयोरैक्यारोपो निदर्शना" इति चन्द्रालोके तल्लक्षणस्मरणात् । - = दूरं गता विकृतिपोषकरा विहाय त्वां शीलरूपमणवोऽरितरं प्रमाय । ब्रह्मात्मनस्तव शरीरमरूपमस्ति यत्ते समानमपरं न हि रूपमस्ति ॥ १२ ॥ अन्वयः विकृतिपोषकराः, अणवः, शीलरूपम् त्वाम्, अरितरम्, प्रमाय, विहाय, दूरम्, ब्रह्मात्मन:, तव, शरीरम्, अरूपम्, अस्ति, यत्, ते, समानम्, अपरम् रूपम्, नहि, अस्ति ॥ १२॥ ३४ -

Loading...

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130