Book Title: Nandanvan Kalpataru 2016 06 SrNo 36
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
इति दशानां शब्दगुणानाम्
'ओजः प्रसादो माधुर्य्यं, सौकुमार्य्यमुदारता । तदभावस्य दोषत्वात्, स्वीकृता अर्थगा गुणाः ॥ अर्थव्यक्तिः स्वभावोक्त्य - लङ्कारेण तथा पुनः । स च ध्वनिगुणीभूत- व्यङ्ग्याभ्यां कान्तिनामकः ॥
श्लेषो विचित्रतामात्रमदोषः, समतापरम् ।
न गुणत्वं समाधेश्च तेन नाऽर्थगुणाः पृथक् ॥
इति दशानामर्थगुणानां चाऽन्ततस्त्रिष्वेवाऽन्तर्भावसम्भवादित्याकलनीयम् ।
अन्ते - अवसाने, अन्तिके वा । "अन्तं स्वरूपे नाशे ना न स्त्री शेषेऽन्तिके त्रिषु" इति मेदिनी । इष्टम् - अभिमतम्, अभिलषितमिति यावत् । ते - श्रीमतो भगवतो भवतः । स्तोत्रम् - स्तवः । सताम् -सज्जनानाम् । हृदयम् - अन्तःकरणम् । आविशति प्रविशति । सज्जना भवन्तं मनसा स्तुवन्तीति भावः । एषः भावः अनुभावः, प्रभाव इति यावत् । तव श्रीमतो भवत एव । एव - अवधारणार्थ कमव्ययम् । अर्थान्तरन्यासेन पुनरर्थमिमं द्रढयति - हि सरोजदले " इत्यादिना । हि - निश्चयेन । सरोजदले कमलपत्रे । सर्वं वाक्यं सावधारणं भवतीति नियमात्कमलपत्र एवेत्यर्थः । उदबिन्दुः- जलपृषतः, शीकर इति यावत् । सदिन्दुमुक्ताफलद्युतिम् - सच्चन्द्रमौक्तिककान्तिम् । उपैति - प्राप्नोति । ननु - वाक्यालङ्कारे || अर्थान्तरन्यासालङ्कारः । तत्त्वमुक्तं प्राक् ॥८॥
-
स्तोत्रेण किं त्वदभिधानत एव नव्यं
नानाविधं भवति शं भुवि भव्यभव्यम् । भानुं विनाऽपि किरणैर्मधुरं विराञ्जि
पद्माकरेषु जलजानि विकाशभाञ्जि ॥९॥
अन्वयः स्तोत्रेण, किम्, त्वदभिधानतः, एव, भुवि, भव्यभव्यम्, नव्यम्, नानाविधम्, शम्, भवति, भानुम्, विनाऽपि, किरणैः, विराज्ञ्जि, जलजानि, पद्माकरेषु, मधुरम्, विकाशभाञ्जि, भवन्ति ॥९॥
-
1
वृत्ति: स्तोत्रेण - स्तवनेन । तत्रभवच्छ्रीमत्सम्बन्धिनेत्यर्थतः । किम् ? - किमपि प्रयोजनं नास्तीति भावः । त्वदभिधानतः तव श्रीमतो भवतः सूरीश्वरस्याऽभिधानं नामधेयन्त्वदभिधानन्तस्मात्तथा । “प्रत्ययोत्तरपदयोश्च” इति पाणिनीयसूत्रेण युष्मच्छब्दस्य त्वादेशस्ततः पञ्चम्यन्तात्तसिल्प्रत्ययः । एव अवधारणार्थमव्ययम्, तेन चेतरव्यवच्छेदः, नाऽन्यस्मादिति फलितं भवति । भुवि - लोके । भव्यभव्यम् - भविकभविकम्, अत्यन्तक्षेमकरमिति यावत् । नव्यम् - नवीनम्, अपूर्वमिति यावत् । नानाविधम् - अनेकप्रकारकम् । शम् - कल्याणम् । भवति - जायते । वैधर्म्येण दृष्टान्तेन समर्थयति - भानुं विनाऽपी त्यादिना - भानुम् - भाति प्रकाशते जगदस्मादिति भानुः सूर्यस्तन्तथा । विनाऽपि अन्तरेण खलु ।
३२

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130