Book Title: Nandanvan Kalpataru 2016 06 SrNo 36
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
अत्र प्रसङ्गात् सप्तभङ्गी दर्श्यते - १. स्यादस्ति २. स्यान्नास्ति ३. स्यादस्ति च स्यान्नास्ति च ४. स्यादवक्तव्यः ५. स्यादस्ति चाऽवक्तव्यश्च ६. स्यान्नास्ति चाऽवक्तव्यश्च ७. स्यादस्ति नास्ति चाऽवक्तव्यश्चेत्येवंरूपा सप्तभङ्गी वेदितव्या, एतत्तत्त्वमन्यत्र दर्शितं द्रष्टव्यम् । " सारो बले स्थिरांशे च मार्जिन पुंसि जले धने । न्याय्ये क्लीबं त्रिषु वरे" इति मेदिनी ।
-
अर्हन्मतानुगमनम् - चतुस्त्रिंशतमतिशयान् सुरेन्द्रादिकृतां पूजां वाऽर्हन्तीत्यर्हन्तस्तीर्थकृतस्तेषां मतं सम्मतम् अभिमतं सिद्धान्ततत्त्वमिति यावत्, तस्य अनुगमनम् अनुसरणशीलं तथा । "मतं तु सम्मते ज्ञाते" इति मेदिनी । प्रकामम् - प्रकृष्टः कामोऽभिलाषो यतस्तत्तथा, यद्वा प्रकृष्टं कामं काम्यं यतस्तथा "कामः स्मरेच्छयोः पुमान् । रेतस्यपि निकामे च काम्येऽपि च नपुंसकम्" इति मेदिनी । गुणवत् - गुणाः माधुर्यौः प्रसादाऽऽख्यास्त्रयः, अथवा "राजाभोजो गुणानाह, विंशतिं चतुरश्च यान् । वाम दश तान् वाग्मी, भट्टस्त्रीनेव भामहः" इति सरस्वतीतीर्थ - दर्शितबहुविधा: सन्त्यस्मिन्निति तथा । तव - श्रीमतो भवतः । वचः उपदेशवाक्यम् । भवजले भवः संसारो जन्म वा जलं सलिलं भवजलं तस्मिंस्तथा । पतताम् - निपत्याऽवतिष्ठमानानाम् । अधुनातनानाम् आधुनिकानाम् । जनानाम् लोकानाम्। “भवः क्षेमेशसंसारे सत्तायां प्राप्तिजन्मनोः" इति मेदिनी । आलम्बनम् आश्रयः । अस्ति - विद्यते । वा - संभावनायाम् । अत्राऽनुप्रासो नाम शब्दालङ्कारः, तस्याऽपि छेकानुप्रास - वृत्त्यनुप्रास श्रुत्यनुप्रासान्त्यानुप्रास-लाटानुप्रासात्मपञ्चविधत्वेन मुख्यतयाऽत्र “काशस्तवकविशेषः कासः, कायः प्रकटितकरभविलासः । चक्षुर्दग्धवराटककल्पं, तदपि न मुञ्चति काममनल्पम् - इत्यादाविवाऽन्त्यानुप्रासो वेदितव्यः । “अनुप्रासः शब्दसाम्यं वैषम्येऽपि स्वरस्य यत्" । "व्यञ्जनं चेद्यथावस्थं सहाऽऽद्येन स्वरेण तु । आवर्त्यतेऽन्त्ययोज्यत्वादन्त्यानुप्रास एव तत्" इति - तदीयसामान्यविशेषलक्षणे अवसेये । भवजले इत्यत्र रूपकम् । प्राधान्येन तदीयतादृशवचसः भवसागरपतज्जनावलम्बनतादात्म्यसंभावनादुत्प्रेक्षा ।' रूपकोत्प्रेक्षयोर्लक्षणेऽग्रे द्रष्टव्ये । वसन्ततिलका वृत्तम् । " उक्तं वसन्ततिलकं तभजाजगौगः " इति तल्लक्षणमवसेयम् ।
-
सत्तलक्षणसुलक्षणप्रीतप्रीतैः
-
-
सूरीश्वरैः स्तुतिपथं गमितं सुगीतैः ।
त्वां भक्तिनिर्भरहृदा प्रणिपत्य सेन्द्रं -
स्तोष्ये किलाऽहमपि तं प्रथमं जिनेन्द्रम् ॥२॥
-
अन्वयः सत्तर्कलक्षणसुलक्षणप्रीतप्रीतैः, सुगीतैः सूरीश्वरैः स्तुतिपथम् गमितम् त्वाम् भक्तिनिर्भरहदा प्रणिपत्य, अहम्, अपि, सेन्द्रम्, तम्, प्रथमम्, जिनेन्द्रम्, स्तोष्ये, किल ।
वृत्तिः सत्तलक्षणसुलक्षणप्रीतप्रीतैः - तर्कणं विचारणं, तर्क: ऊह:, असाधारणधर्मात्मलक्षणम्, सुलक्षणं शुभसूचकं चिह्नम्, तर्कश्च लक्षणम् च सुलक्षणं चेति तर्कलक्षणसुलक्षणानि सन्ति - विद्यमानानि
२४

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130