________________
अत्र प्रसङ्गात् सप्तभङ्गी दर्श्यते - १. स्यादस्ति २. स्यान्नास्ति ३. स्यादस्ति च स्यान्नास्ति च ४. स्यादवक्तव्यः ५. स्यादस्ति चाऽवक्तव्यश्च ६. स्यान्नास्ति चाऽवक्तव्यश्च ७. स्यादस्ति नास्ति चाऽवक्तव्यश्चेत्येवंरूपा सप्तभङ्गी वेदितव्या, एतत्तत्त्वमन्यत्र दर्शितं द्रष्टव्यम् । " सारो बले स्थिरांशे च मार्जिन पुंसि जले धने । न्याय्ये क्लीबं त्रिषु वरे" इति मेदिनी ।
-
अर्हन्मतानुगमनम् - चतुस्त्रिंशतमतिशयान् सुरेन्द्रादिकृतां पूजां वाऽर्हन्तीत्यर्हन्तस्तीर्थकृतस्तेषां मतं सम्मतम् अभिमतं सिद्धान्ततत्त्वमिति यावत्, तस्य अनुगमनम् अनुसरणशीलं तथा । "मतं तु सम्मते ज्ञाते" इति मेदिनी । प्रकामम् - प्रकृष्टः कामोऽभिलाषो यतस्तत्तथा, यद्वा प्रकृष्टं कामं काम्यं यतस्तथा "कामः स्मरेच्छयोः पुमान् । रेतस्यपि निकामे च काम्येऽपि च नपुंसकम्" इति मेदिनी । गुणवत् - गुणाः माधुर्यौः प्रसादाऽऽख्यास्त्रयः, अथवा "राजाभोजो गुणानाह, विंशतिं चतुरश्च यान् । वाम दश तान् वाग्मी, भट्टस्त्रीनेव भामहः" इति सरस्वतीतीर्थ - दर्शितबहुविधा: सन्त्यस्मिन्निति तथा । तव - श्रीमतो भवतः । वचः उपदेशवाक्यम् । भवजले भवः संसारो जन्म वा जलं सलिलं भवजलं तस्मिंस्तथा । पतताम् - निपत्याऽवतिष्ठमानानाम् । अधुनातनानाम् आधुनिकानाम् । जनानाम् लोकानाम्। “भवः क्षेमेशसंसारे सत्तायां प्राप्तिजन्मनोः" इति मेदिनी । आलम्बनम् आश्रयः । अस्ति - विद्यते । वा - संभावनायाम् । अत्राऽनुप्रासो नाम शब्दालङ्कारः, तस्याऽपि छेकानुप्रास - वृत्त्यनुप्रास श्रुत्यनुप्रासान्त्यानुप्रास-लाटानुप्रासात्मपञ्चविधत्वेन मुख्यतयाऽत्र “काशस्तवकविशेषः कासः, कायः प्रकटितकरभविलासः । चक्षुर्दग्धवराटककल्पं, तदपि न मुञ्चति काममनल्पम् - इत्यादाविवाऽन्त्यानुप्रासो वेदितव्यः । “अनुप्रासः शब्दसाम्यं वैषम्येऽपि स्वरस्य यत्" । "व्यञ्जनं चेद्यथावस्थं सहाऽऽद्येन स्वरेण तु । आवर्त्यतेऽन्त्ययोज्यत्वादन्त्यानुप्रास एव तत्" इति - तदीयसामान्यविशेषलक्षणे अवसेये । भवजले इत्यत्र रूपकम् । प्राधान्येन तदीयतादृशवचसः भवसागरपतज्जनावलम्बनतादात्म्यसंभावनादुत्प्रेक्षा ।' रूपकोत्प्रेक्षयोर्लक्षणेऽग्रे द्रष्टव्ये । वसन्ततिलका वृत्तम् । " उक्तं वसन्ततिलकं तभजाजगौगः " इति तल्लक्षणमवसेयम् ।
-
सत्तलक्षणसुलक्षणप्रीतप्रीतैः
-
-
सूरीश्वरैः स्तुतिपथं गमितं सुगीतैः ।
त्वां भक्तिनिर्भरहृदा प्रणिपत्य सेन्द्रं -
स्तोष्ये किलाऽहमपि तं प्रथमं जिनेन्द्रम् ॥२॥
-
अन्वयः सत्तर्कलक्षणसुलक्षणप्रीतप्रीतैः, सुगीतैः सूरीश्वरैः स्तुतिपथम् गमितम् त्वाम् भक्तिनिर्भरहदा प्रणिपत्य, अहम्, अपि, सेन्द्रम्, तम्, प्रथमम्, जिनेन्द्रम्, स्तोष्ये, किल ।
वृत्तिः सत्तलक्षणसुलक्षणप्रीतप्रीतैः - तर्कणं विचारणं, तर्क: ऊह:, असाधारणधर्मात्मलक्षणम्, सुलक्षणं शुभसूचकं चिह्नम्, तर्कश्च लक्षणम् च सुलक्षणं चेति तर्कलक्षणसुलक्षणानि सन्ति - विद्यमानानि
२४