Book Title: Nandanvan Kalpataru 2016 06 SrNo 36
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
भक्तामरस्तोत्रान्तिमचरण-पादपूर्ति-रूपः परमगुरुशासनसम्राटश्रीविजयनेमिसूरीश्वरजीवनवृत्तवर्णनात्मकः स्वोपज्ञप्रभावृत्तिविभूषित: श्रीनेमिस्तव:
स्व. आ. श्रीविजयधर्मधुरन्धरसूरिः अर्हन्मतानुगमनं गुणवत्प्रकामं,
स्याद्वादसारनयभङ्गभराभिरामम् ।। नेमे ! गुरो ! तव वचोऽस्त्यधुनातनानां,
वाऽऽलम्बनं भवजले पततां जनानाम् ॥१॥ अन्वयः गुरो ! नेमे ! स्याद्वादसारनयभङ्गभराभिरामम्, अर्हन्मतानुगमनम्, प्रकामम्, गुणवत्, तव, वचः, भवजले, पतताम्, अधुनातनानाम्, जनानाम्, आलम्बनम्, वा अस्ति । प्रभावृत्तेः मंगलम्
हा अहँ वरं मन्त्रं प्रणिधाय परं महः । नेमिस्तवप्रभावृत्तिः, सुखबोधाय तन्यते ॥
प्रभावृत्तिः गुरो ! गृणाति समुच्चारयति धर्ममिति गुरुः । "क गृ ऋत उर्च" (उणादि ७३८) इति उ प्रत्ययः । तदामन्त्रणे तथा । हे धर्मोपदेशक ! "गुरुर्धर्मोपदेशक" १/७७ इत्यभिधानचिन्तामणिः । नेमे ! - सूरिरूपस्य चक्रस्य नेमिवनेमिस्तदामन्त्रणे तथा । सूरिचक्रचक्रवर्तिन् भगवन् नेमिसूरीश्वरेति यावत् । स्याद्वादसार-नयभङ्गाभराभिरामम् - स्यात्पदलाञ्छितो वादः स्याद्वादोऽनेकान्तवादः, तत्त्वेषु भावाभावादिशबलैकरूपत्वात्, प्रतितत्त्वाधिकरणकविरुद्धानेकधर्मप्रकाशकत्वमिति यावत्, स एव सारः श्रेष्ठः ययोस्तौ च तौ नयभङ्गौ - प्रकृतवस्त्वंशग्राही तदितरांशाप्रतिक्षेपी चाऽध्यवसायविशेषो नयश्च - एकत्र वस्तुन्यैकैकधर्मपर्यनुयोगवशादविरोधेन व्यस्तयोः समस्तयोश्च विधिनिषेधयोः कल्पनया स्यात्काराङ्कितः सप्तधावाक्यप्रयोगो भङ्गश्च स्याद्वादसारनयभङ्गौ तयोर्भरोऽतिशयस्तेन अभिरामं-मनोहरन्तथा । यद्वा - नयसंवलितो भङ्गो नयभङ्गः, स्याद्वादे सारः श्रेष्ठों यो नयभङ्गस्तस्य भरोऽतिशयस्तेनाऽभिरामन्तथेति ।
२३

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130