Book Title: Nandanvan Kalpataru 2016 06 SrNo 36
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 12
________________ नीकाश एको गगनाङ्गणस्थे, चन्द्रे परं सोऽपि च दूरवर्ती । अस्मिंस्तु वृद्धिर्बहुचन्द्रकान्ति - र्ज्यायांस्ततोऽयं सततं नमस्यः ॥५०॥ निष्पक्षबुद्ध्या निजहृद्यचित्ते, विचारयन्तु स्वयमत्र भव्याः । ज्ञात्वोभयोरन्तरमत्र धीराः, सेव्यः शिवायोत्तम - वृद्धिचन्द्रः ॥५१॥ व्यूहः सुदृष्टो न मया गुणाना - मेकत्र पुंसि प्रबलप्रतापे । अस्मिन् मुनीन्द्रे सकला गुणौघा, मन्ये ततो नन्दति वृद्धिनाम ॥५२॥ भूरौ गभीरे सरितामधीशे, रत्नानि भूयांसि च कम्बुराशि: । हालाहलं तत्र च दोष एक:, क्षारं जलं नाऽत्र मुनावणीयान् ॥५३॥ गिरौ गिरीशे गिरिशाधिवासे, कैलासनाम्ना प्रथिते पृथिव्याम् । शैत्यं प्रभूतं समताप्रधानः, सर्वाङ्गिसेव्यो मुनि - वृद्धिचन्द्रः ॥५४॥ तुङ्गः सुमेरुः क्षितिमध्यवर्ती, संराजते यद्यपि रत्न - राज्या । दूरे स केषामपि नास्ति गम्यो, गम्यः परं साधुरयं सुखेन ॥५५॥ शीतो हिमांशू रविरुष्णरश्मि-र्दाही कृशानुश्चपला चलैव । साम्यं न केषां मुनिना त्वनेन तस्माद् गरीयो भज नाम वृद्धेः ॥५६॥ वृद्धेस्तु भेदो द्विविधो धरण्या - मुच्चैर्महीमोहकुटुम्बभाजः । एक: प्रपञ्चात्मतया विभाति, निर्वाणरूपस्त्वितरः प्रसिद्धः ॥५७॥ भेदे प्रपञ्चे जनता समस्ता, प्राणैः प्रयाणैर्नितरां निबद्धा । निर्वाणभेदे सुधियः कियन्तः, प्रायैः प्रयाणैः सुतरां सुलग्नाः ॥५८॥ संसारवृद्धिर्नितरां कुवृद्धि-र्यस्या भवाब्धौ जनतासु पातः । चिन्तामयी चित्तपयोजचान्द्री, त्याज्या ततः सा भवहानिकामैः ॥५९॥ मिथ्या प्रपञ्चे बहुल - प्रयासः, प्रायोऽत्र लोको नयनायने स्यात् । आरामरामाधनवर्द्धनेहः, सौधाभिलाषो ममता- निगूढः ॥६०॥ आपातरम्ये विषयाभिलाषे, कौटुम्बवृद्धौ क्षणभङ्गुरायाम् । चेतोऽभिलाषः सततं विशालः पुंसां समेषावलोक्यतेऽत्र ॥ ६१ ॥ शैथिल्यमालभ्य विनाशि-वृद्धौ, निर्वाणवृद्धौ मनसा प्रयत्नः । कार्यो न हार्यं नरजन्म पुंभिः पूते सुलब्धं शिवभारतेऽस्मिन् ॥६२॥

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 130