________________
नीकाश एको गगनाङ्गणस्थे, चन्द्रे परं सोऽपि च दूरवर्ती । अस्मिंस्तु वृद्धिर्बहुचन्द्रकान्ति - र्ज्यायांस्ततोऽयं सततं नमस्यः ॥५०॥
निष्पक्षबुद्ध्या निजहृद्यचित्ते, विचारयन्तु स्वयमत्र भव्याः । ज्ञात्वोभयोरन्तरमत्र धीराः, सेव्यः शिवायोत्तम - वृद्धिचन्द्रः ॥५१॥ व्यूहः सुदृष्टो न मया गुणाना - मेकत्र पुंसि प्रबलप्रतापे । अस्मिन् मुनीन्द्रे सकला गुणौघा, मन्ये ततो नन्दति वृद्धिनाम ॥५२॥ भूरौ गभीरे सरितामधीशे, रत्नानि भूयांसि च कम्बुराशि: । हालाहलं तत्र च दोष एक:, क्षारं जलं नाऽत्र मुनावणीयान् ॥५३॥
गिरौ गिरीशे गिरिशाधिवासे, कैलासनाम्ना प्रथिते पृथिव्याम् । शैत्यं प्रभूतं समताप्रधानः, सर्वाङ्गिसेव्यो मुनि - वृद्धिचन्द्रः ॥५४॥
तुङ्गः सुमेरुः क्षितिमध्यवर्ती, संराजते यद्यपि रत्न - राज्या । दूरे स केषामपि नास्ति गम्यो, गम्यः परं साधुरयं सुखेन ॥५५॥
शीतो हिमांशू रविरुष्णरश्मि-र्दाही कृशानुश्चपला चलैव । साम्यं न केषां मुनिना त्वनेन तस्माद् गरीयो भज नाम वृद्धेः ॥५६॥ वृद्धेस्तु भेदो द्विविधो धरण्या - मुच्चैर्महीमोहकुटुम्बभाजः । एक: प्रपञ्चात्मतया विभाति, निर्वाणरूपस्त्वितरः प्रसिद्धः ॥५७॥ भेदे प्रपञ्चे जनता समस्ता, प्राणैः प्रयाणैर्नितरां निबद्धा । निर्वाणभेदे सुधियः कियन्तः, प्रायैः प्रयाणैः सुतरां सुलग्नाः ॥५८॥ संसारवृद्धिर्नितरां कुवृद्धि-र्यस्या भवाब्धौ जनतासु पातः । चिन्तामयी चित्तपयोजचान्द्री, त्याज्या ततः सा भवहानिकामैः ॥५९॥ मिथ्या प्रपञ्चे बहुल - प्रयासः, प्रायोऽत्र लोको नयनायने स्यात् । आरामरामाधनवर्द्धनेहः, सौधाभिलाषो ममता- निगूढः ॥६०॥ आपातरम्ये विषयाभिलाषे, कौटुम्बवृद्धौ क्षणभङ्गुरायाम् । चेतोऽभिलाषः सततं विशालः पुंसां समेषावलोक्यतेऽत्र ॥ ६१ ॥ शैथिल्यमालभ्य विनाशि-वृद्धौ, निर्वाणवृद्धौ मनसा प्रयत्नः । कार्यो न हार्यं नरजन्म पुंभिः पूते सुलब्धं शिवभारतेऽस्मिन् ॥६२॥