Book Title: Nandanvan Kalpataru 2016 06 SrNo 36
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 24
________________ तमिस्रायां भान्ति दीपाः प्रभाहीनास्तु ते दिवा । समस्तानां पदार्थानां कान्ति: कालावलम्बिनी ॥५०॥ श्वा शुन्यां वीक्षते रूपं रासभ्यां रासभस्तथा । सौन्दर्यं दृश्यते कामप्रेरितैः स्त्रीषु सर्वदा ॥५१॥ विष्णुर्लक्ष्म्यां शिवो गौर्यां ब्रह्मा वाण्यां च कामुकाः । का कथान्यस्य पुंसोऽत्र स्त्रीभिः सर्वो जितो नरः ॥५२।। नाऽर्चाहेतुर्जन्म नृणां लोके शीलं हि पूज्यते । पूज्यन्तेऽत्र सुशीलत्वात् कुण्डा अपि पृथासुताः ॥५३।। गुणानभिज्ञरचितं स्तोत्रं लोके न हास्यते । बधिरेण कृता गानस्तुतिर्हास्याय कल्पते ॥५४॥ जिज्ञासते वधूरूपमन्धोऽप्युद्वहने रतः । नोज्झन्ति रूपसंमोहं नरा ज्ञात्वापि तत्क्षयम् ॥५५।। काषायधारी संन्यासी वृद्धोऽपि धनमीहते । काञ्चनाशाविनिर्मुक्तो लोके क्वाऽपि न दृश्यते ॥५६।। धनेच्छया न तु प्रीत्या वैद्यो रुग्णान् परीक्षते । प्रवृत्तौ सर्वभूतानां लाभ एवाऽऽदिकारणम् ॥५७।। चरुं यज्ञेषु वाञ्छन्तो देवा वृष्टिं वितन्वते । सर्वेषामपि सत्कार्ये स्वार्थो भवति गृहितः ॥५८।। दोग्ध्रीं धेनुं पूजयन्ति लोकेऽस्मिन्न तु वेहतम् । प्रयोजने विद्यमाने पूजा भवति नाऽन्यथा ॥५९॥ चञ्चलं चञ्चरीकं च कवयो वर्णयन्त्यमी । • सदा स्तुतौ प्रवृत्तानां यत्किञ्चिद्वस्तु सुन्दरम् ॥६०॥ छिन्नं पिष्टं च दग्धं च चन्दनं सुरभि सदा । कष्टेऽनिष्टे सङ्कटेऽपि पतितः सज्जनः सुहृत् ॥६१॥ भीष्मो वृद्धतमो युद्धे शौर्यं प्राकाशयत् परम् । वचो न कुण्ठयत्येव क्षात्रमोजो महात्मनाम् ॥६२॥ १७

Loading...

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130