SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ तमिस्रायां भान्ति दीपाः प्रभाहीनास्तु ते दिवा । समस्तानां पदार्थानां कान्ति: कालावलम्बिनी ॥५०॥ श्वा शुन्यां वीक्षते रूपं रासभ्यां रासभस्तथा । सौन्दर्यं दृश्यते कामप्रेरितैः स्त्रीषु सर्वदा ॥५१॥ विष्णुर्लक्ष्म्यां शिवो गौर्यां ब्रह्मा वाण्यां च कामुकाः । का कथान्यस्य पुंसोऽत्र स्त्रीभिः सर्वो जितो नरः ॥५२।। नाऽर्चाहेतुर्जन्म नृणां लोके शीलं हि पूज्यते । पूज्यन्तेऽत्र सुशीलत्वात् कुण्डा अपि पृथासुताः ॥५३।। गुणानभिज्ञरचितं स्तोत्रं लोके न हास्यते । बधिरेण कृता गानस्तुतिर्हास्याय कल्पते ॥५४॥ जिज्ञासते वधूरूपमन्धोऽप्युद्वहने रतः । नोज्झन्ति रूपसंमोहं नरा ज्ञात्वापि तत्क्षयम् ॥५५।। काषायधारी संन्यासी वृद्धोऽपि धनमीहते । काञ्चनाशाविनिर्मुक्तो लोके क्वाऽपि न दृश्यते ॥५६।। धनेच्छया न तु प्रीत्या वैद्यो रुग्णान् परीक्षते । प्रवृत्तौ सर्वभूतानां लाभ एवाऽऽदिकारणम् ॥५७।। चरुं यज्ञेषु वाञ्छन्तो देवा वृष्टिं वितन्वते । सर्वेषामपि सत्कार्ये स्वार्थो भवति गृहितः ॥५८।। दोग्ध्रीं धेनुं पूजयन्ति लोकेऽस्मिन्न तु वेहतम् । प्रयोजने विद्यमाने पूजा भवति नाऽन्यथा ॥५९॥ चञ्चलं चञ्चरीकं च कवयो वर्णयन्त्यमी । • सदा स्तुतौ प्रवृत्तानां यत्किञ्चिद्वस्तु सुन्दरम् ॥६०॥ छिन्नं पिष्टं च दग्धं च चन्दनं सुरभि सदा । कष्टेऽनिष्टे सङ्कटेऽपि पतितः सज्जनः सुहृत् ॥६१॥ भीष्मो वृद्धतमो युद्धे शौर्यं प्राकाशयत् परम् । वचो न कुण्ठयत्येव क्षात्रमोजो महात्मनाम् ॥६२॥ १७
SR No.521036
Book TitleNandanvan Kalpataru 2016 06 SrNo 36
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2016
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy