SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ शबर्या वृद्धया दत्तं रामोऽभुङ्क्त फलं मुदा । जाति वयो वा नेक्षन्ते देवता भक्तवत्सलाः ॥३७॥ हनूमान् वाचि कुशलो राममैत्रीमविन्दत । सर्वेषां लभते सख्यं लोके वाक्कुशलो जनः ॥३८॥ यशस्कामैः प्रणेतव्यं सत्काव्यं रसपेशलम् । त्रिलोक्यां कालिदासस्य कीर्तिरद्याऽपि विद्यते ॥३९॥ . जनैरलभ्यं यद्वित्तं तद् व्यर्थं दूरसंस्थितम् ।। शैलमस्तकवृक्षस्थं भोक्त्रलभ्यं फलं वृथा ॥४०॥ आप्तुकामै रत्नराशिं वाधिराश्रीयते जनैः । लावण्यवान् सदा सर्वान् आकर्षति न संशयः ॥४१॥ त्रैलोक्यं विजितं येन स कामो भस्मसादभूत् । अल्पभूभागजेतारः किमु स्थास्यन्ति शाश्वताः ? ॥४२॥ चातकाः कूजितैः स्तुत्वा प्रार्थयन्ते बलाहकम् । सर्वे जीवनदं लोके याचन्ते स्तुतिपूर्वकम् ॥४३॥ दायं दायं जलं भूम्यै न तृप्यन्ति बलाहकाः । दत्त्वा दत्त्वाऽपि तृप्यन्ति याचकेभ्यो न दानिनः ॥४४॥ लता बिभर्ति पुष्पाणि भ्रमराकर्षणे रता । सर्वेऽपि ग्राहकाकृष्टयै शोभयन्त्यापणान् सदा ॥४५॥ अवर्णयददृष्ट्वाऽपि कालिदासः शकुन्तलाम् । कविभिर्वर्ण्यते सर्वं दृष्ट्वेवाऽदृष्टमद्भुतम् ॥४६॥ गृध्रः पश्यति दूरस्थं मांसं नैव तु वागुराम् । व्यापृतं वञ्चनाजालं न पश्यन्त्यामिषार्थिनः ॥४७॥ तपोमग्नोऽप्यालिलिङ्ग विश्वामित्रश्च मेनकाम् । कामातुरां स्त्रियं दृष्ट्वा को न स्खलति पूरुषः ? ॥४८॥ चञ्चलश्चञ्चरीकोऽपि पुष्पेभ्यो लभते मधु । अन्नदाने सुमनस: पक्षपातं न कुर्वते ॥४९।।
SR No.521036
Book TitleNandanvan Kalpataru 2016 06 SrNo 36
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2016
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy