SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ स्वप्राणांस्त्यक्तुमुद्युक्तो दिलीपो गां रिरक्षिषुः । उत्तमाः किं न कुर्वन्ति रक्षितुं स्वाश्रितान् सदा ॥२४॥ दयानिधीनां लोकेऽस्मिन् नास्त्यदेयं महात्मनाम् । शिबिः स्वदेहमांसं च ददाववितुमण्डजम् ॥२५॥ बृहस्पतिसुतः शुक्रशिष्यत्वं स्व्यकरोन्मुदा । कार्यार्थी शत्रुपक्षेऽपि विष्वोद्देशं प्रसाधयेत् ॥२६॥ सर्वोऽप्यर्चति तिर्यञ्चं गरुडं विष्णुवाहनम् । सामान्योऽप्युत्तमासङ्गान्मान्यतां लभते ध्रुवम् ॥२७॥ मूढोऽपि सुप्रयत्नेन कवित्वं लभतेऽद्भुतम् । खगोऽपि पञ्जरे तिष्ठन् प्रयत्नाद्वाचमञ्चति ॥ २८॥ मशकोऽप्यात्मनो जीवं रक्षितुं यतते बहु । प्राणरक्षणयत्त्रोऽयं सर्वेषां प्राणिनां समः ॥२९॥ अश्वत्थामा द्रौपदेयान् पञ्च पुत्रान् न्यषूदयत् । ज्येष्ठान् हन्तुमशक्तोऽपि वंश्यान् नीचो जिघांसति ॥३०॥ यादवानां मिथो युद्धं रोद्धुं कृष्णोऽपि नाऽशकत् । विनाशोन्मुखमर्त्यानां नास्ति वारयिता प्रभुः ||३१|| प्राप्तगीतोपदेशोऽपि पार्थोऽरोदीत् सुते मृते । उपदेशं विपत्काले विस्मरत्यखिलो जनः ॥३२॥ सूर्योदये चन्द्रकान्तिर्हीना जाता क्षणे क्षणे । अधिकारिणि नूने स्युः पूर्वे शोभादिवर्जिताः ||३३|| दानशौण्डो न कुरुते पात्रापात्रविवेचनम् । वृक्षाः फलानि ददते योग्येभ्योऽन्येभ्य एव च ॥३४॥ प्रादर्शयत् स्वविनयं कालिदासमहाकविः । महान्तो नैव कुर्वन्ति गर्वं सर्वज्ञसंनिभाः ॥ ३५॥ कश्चिच्छृणोतु वा मा वा मधौ कूजति कोकिलः । कर्तव्यं निर्वहत्येव साधुः शंसानपेक्षया ||३६| १५
SR No.521036
Book TitleNandanvan Kalpataru 2016 06 SrNo 36
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2016
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy